________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४३६) . वसंतराजशाकुने-अष्टादशों वर्गः। कार्य कुमारीवरणं वरेण समस्तचेष्टाभिरवामिकाभिः॥ पर्तिवरा श्वानविचेष्टितेन सर्वेण वामेन पतिं विदध्यात्॥४२॥
इति वसंतरा० श्वचेष्टिते विवाहप्रकरणं तृतीयम्।।३।। अथाभिदध्मः सरमासुतस्य तत्तादृशं चेष्टितमप्रमेयम् ॥ यदेशलाभादिनिमित्तभूतं हितं सदा शाकुनकोविदेभ्यः ॥ ॥४३॥ उपस्थितः प्राक्तनपुण्यपाकात्पुर:स्थितो दक्षिणपाणिना स्वम् ॥ शिरः स्पृशत्युल्लसितांतरात्मा यो मंडलो मंडललाभदोऽसौ ॥४४॥
॥ टीका ।। वृद्धिमती स्यात् ॥४१॥ कार्यमिति ॥वरेण कुमारीवरणमवामिकाभिः समस्तचेष्टाभिः कार्य कर्तव्यम् । पतिवरा कन्या सर्वेण वामेन श्वानविचोष्टितेन पात विदध्याकुर्यात् ॥ ४२ ॥
इति श्वचेष्टिते विवाहप्रकरणं तृतीयम् ॥ ३ ॥
अथेति ॥ विवाहप्रकरणकथनानंतरं सरमासुतस्य कुक्कुरस्य तत्तादृशं चेष्टितं वयं अभिदध्मः कथयामः । यच्चेष्टितं शाकुनकोविदेभ्यः शकुनज्ञानपंडितभ्यःसदा सर्वदा देशलाभादिनिमित्तभूतं हितं भवति।कीदृशं हितम् अप्रमेयमसंख्यम् ४३॥ उपस्थित इति॥ यः मंडल::प्राक्तनपुण्यपाकादुपस्थितः स्वयमागत्य पुरःस्थितः उल्लसितांतरात्माभवति दक्षिणपाणिना स्वं शिरःस्पशति असौमंडलवामंडललाभदः
॥ भाषा ॥ जाय ॥४१॥ कार्यमिति ॥ जो वर कन्याकं वरवेके लिये शकुन देखे तो श्वानकी समस्त जेमनी जेमनी चेष्टान करके वरै जो कन्या भरतारके वरवेकू देखे तो श्वानकी बाई चेष्टान करके भरतार करै ॥ ४२ ॥
इति श्रीवसंतराजभाषाटीकायां श्वचेष्टिते विवाहप्रकरणं तृतीयम् !! ३ ॥
अथेति ॥ विवाहप्रकरणके कहेके अनंतर अब सरमाके बेटा श्वानकी असंख्यशकुनमें पंडित उनके अर्थ सदा सर्वदा देश लाभादिकनके निमित्त भूत हितकारी चेष्टा हम कहैहै ॥ ४३ ॥ उपस्थित इति ॥ जो श्वान पूर्वपुण्यके प्रभावसूं अपने आप आयकर आगे ठाढो होयकर प्रसन्न चित्त होय' और जेमने हाथकर अपने मस्तकळू स्पर्श करतो होय
For Private And Personal Use Only