________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११)
प्रतिष्ठितप्रकरणम् १, तनिरूप्य शकुनेन दुःखदं वंचयंति नियतं समुद्यतम् ॥ पौरुषेण पुरुषाः सुमेधसः संश्रयंति पुनरात्मनो हितम् ॥ ॥ १८॥ सर्पवह्निविषकंटकादिकान्येन देवशरणोऽपि मानवः ॥ दूरतस्त्यजति पौरुषं सदा तेन तत्स्फुरति दैवतोधिकम् ॥ १९॥
॥ टीका ॥
तथा नेत्यर्थः । तत्रार्थे हेतुमाह। येन कारणेन इहास्मिल्लोके विहितं पूर्वमिति शेषः। कर्म देहिनां प्राणिनां देशकालवशतःतदधीनत्वेन विपच्यते परिपाकं यातीत्यर्थः । तत्कर्म व्यवहितं देशकारणसहकारिकारणानपेक्ष्यं कथं भुज्यते।एतेन देशकालसापेक्ष एव पूर्वकर्मणां भोगः स्यादित्यावेदितं भवति॥१७॥तर्हि शकुनैः किमित्यपेक्षायामाह ॥ तनिरूप्येति ॥ तदेशकालं दुःखदं पुरुषाः पौरुषेण उद्योगेन वंचयंतीत्यन्वयः । तदनागमनमेव तद्वंचनमित्यर्थः । किं कृत्वा निरूप्य ज्ञात्वा केन शकुनेन कीदृशाः पुरुषाः सुमेधस इति सुष्ठ मेधा बुद्धिर्येषां ते तथा "नित्यमसिच्यजामेधयोः" इत्यसिन् । कीदृशं नियतमवश्यंभाविपुनः कीदृशं समुद्यतं दुःखोत्पादनाय कृतप्रयत्नं पुनः आत्मनो हितं स्वस्य हितकारि यदेशकालादि तत्संश्रयंति भजतीत्यर्थः ॥ १८ ॥ दैवादप्याधिकं उद्यम इति प्रदर्शयन्नाह ॥ सर्प इति ॥ येन कारणेन मानवः सर्पवहिविषकंटकादिकान् आदिशब्दनापरानपि भयोत्पादकानि
॥ भाषा।
रण कहैहैं जा कारणकरके या लोकमें पूर्व कियो जो कर्म सो प्राणिनकू देशकरके और काल करके फल जो शुभ और अशुभ ताय प्राप्त करैहै; और जो कर्म कियो ही नहीं है तो फिर फलभी कैसे भोगै, और देशकालकांभी अपेक्षा नहीं रहै है ॥ १७ ॥ शकुनन करके कहा होयहै ताय कहै हैं. ।। तन्निरूप्यति ॥ सुंदर है बुद्धि जिनकी ऐसे पुरुष हैं ते शकुन करके देशकालदुःखको देवेवारो ताय जानकरके दुःखके प्रगटकरवेके अर्थ कियोहै, उद्यमजाने निश्चय ऐसो देश काल ताय उद्योगकरके बचाय जाय अर्थात् कहूंकू निरंतर गमन करजाय तब अपने दिन निकलजाँय, फिर आपकू हितकारी जो देशकालादि ताय आश्रयकरै, अर्थात् सेवनकरै ॥ १८ ॥ अब दैवते भी अधिक उद्यम है ताय कहै हैं । सर्प इति ॥ जा कारण करके दैव जो भाग्य सोई है शर
For Private And Personal Use Only