________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४२४) वसंतराजशाकुने-अष्टादशो वर्गः।
खेता द्विजाः क्षत्रियकाश्च रक्ताः पीताश्च वैश्या असिताश्च शूद्राः॥ विमिश्रवर्णाः शुनकास्तथेह भवंति नानाविधकारुसंज्ञाः॥४॥ स्वजातिरूपेण विशेषतोऽमी सर्वे समस्तैरपि वा गवेष्याः॥कौलेयकास्तेषु वदंति शस्तं कार्येषु सर्वेष्वपि कृष्णवर्णम् ॥ ५॥ आचार्यमानीय शुभेह्नि कार्य पैष्टं श्वयुग्मं शुचिरचयित्वा ॥ शारेण भोज्यं भषणस्य तुष्टयै दद्यात्कुमारीशिशुबांधवेभ्यः ॥ ६॥ सर्वांगकृष्णः परिपूर्ण कायः शांतो निरोगस्तरुणो बलिष्ठः॥ अवामभागोन्नतपुच्छचेष्टो बिभर्ति शूदो नखविंशति यः॥७॥
॥ टीका॥ इत्यादयः ॥३॥ श्वेता इति ।। श्वेताः श्वेतवर्णाःश्वानः द्विजाः ब्राह्मणाभवंतिरिक्ताः रक्तवर्णाः क्षत्रियका भवंति।पीताः पीतवर्णाः वैश्याः वैश्यजातीया भवति।असिताः कृष्णाः पुनः शूद्र भवंति । तथा इह विमिश्रवर्णाः शुनकाः नानाविधकारुसंज्ञा भ. वंति। नानाविध : कारूणां चित्रकारिणां संज्ञा नामानि येषां ते तथोक्ताः॥४॥स्वे. ति ॥ समस्तैराप अमी सर्वे कौलेयकाः स्वजातिरूपेण विशेषतो गवेष्याः तेषु सर्व कुक्कुरेषु पुनः कृष्णवर्ण श्वानं सर्वेष्वपि कार्येषु शस्तं वदंति ॥५॥ आचार्यामिति ॥ आचार्य शकुनशास्त्रज्ञम् आनीय शुमेहि पैष्टं पिष्टस्य गोधूमादिचूर्णस्य इद पैष्टश्वयुग्म चानयुगलं स्त्रीपुंसलक्षणं कार्य ततः शुचिः पुमास्तमर्चयित्वा भाषणस्य तुष्टयै कु. मारीशिशुबांधवेभ्यः क्षीरानभोज्यं दद्यात् । कचित्क्षीरेण भोज्यामित्यपि पाठः ॥६॥ सर्वेति ॥ यः श्वानः नखविंशति विभर्ति स शूद्रः कथ्यते इति शेषः । कोहक
॥भाषा ॥ नाम हैं। शाश्वेता इति॥ श्वेतवर्णके खानकी द्विजसंज्ञा है. लालवर्णकी क्षत्रिय संज्ञा है. पीतवर्णकी वैश्यसंज्ञा है. श्यामवर्णकी शूद्रसंज्ञाहै, मिलवा वर्णकी कारुसंज्ञाहै. कारु नाम चित्राम करबेवालेको है ॥ ४ ॥ स्वेति ॥ सबकरके ये कौलेयक जाति विशेषकरके ढूंढनो सब श्वाननमें कालो कुत्ता सर्वकार्यनमें विख्यात कहै हैं ॥ ५ ॥ आचार्यमिति ॥ शुभ दिन होय वा विनाशकुनशास्त्रके ज्ञाता आचार्य] बुलाय कर चूनलेके श्वानको युगल स्त्रीपुरुषरूप करके पवित्र होय पूजनकरके श्वानको तुष्टिके लिये क्षीरान भोजन कुमारी बालक बांधव इनके अर्थ देवे ॥६॥ सर्वेति ॥ जो श्वान कालो होय. न्यूनअंग जाको न होय. शांतरूप होय. निरोगी होय. युवा न होय. बलवान् होय. जेमने भागमें ऊंची पूंछ करे हुगो होय. वीसों नख जाके
For Private And Personal Use Only