________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पल्लीविचारप्रकरणम् । (४०९) यामे द्वितीये स्वजनैर्विरोधं तृतीययामे द्रविणस्य लाभम् ॥ कृतस्वरोजल्पति कुडयमत्स्यो यामे चतुर्थे कलहं महांतम्॥१०॥ पल्ली दिनादा दिशिराक्षसानांकृतस्वरा शंसति कार्यसिद्धिम्।। विप्रागमं प्राक्तनयामभागे दूतागमं चापि दिनस्य मध्ये ॥११॥ रक्षां तृतीये प्रहरे दिनस्य दिनावसाने च विशेषवार्ताम् ॥ प्रस्वापकाले कलहं रटंती यामे च पांथागमनं ब्रवीति ॥१२॥ द्वितीययामे रुधिरप्रपातो मृत्युस्तृतीये प्रहरे निशायाः॥ व्याधिश्चतर्थे दिशि यातुधान्यां कृतस्वरायांगृहगोधिकायाम्१३
॥ टीका॥ स्त्री समुपैति । दिनावसाने परदारसंगः स्यात् । आहारकाले सुचिरं गतस्य प्रियवांधवस्य क्षेमवार्ता कुशलवृत्तिः स्यात् ॥ ९ ॥ यामे इति ॥ द्वितीयेरजन्याः यामे स्वजनैर्विरोधं जल्पति । तृतीययामे द्रविणस्य लाभं जल्पति। चतुर्थे यामे कृतस्वरः कुडयमत्स्य: महांतं कलहं जल्पति ॥ १०॥पल्लीति ॥ राक्षसानां दिशि नैर्ऋत्यकोणे दिनादौ प्रभाते कृतस्वरा पल्ली कार्यसिद्धिं शंसतिाप्राक्तनयाम भागे प्रथमप्रहरे पल्ली कृतरवा विप्रागमं तथा दिनस्य मध्ये दूतागमं च शसती. त्यस्योभयत्र संबन्धः॥ ११॥ रक्षामिति ।। दिनस्य तृतीये प्रहरे रटंती पल्ली रक्षा ब्रवीति च पुनरर्थे दिनावसाने रदंती विशेषवार्ता बवीति। प्रस्वापकाले रटंती कलहं ब्रवीति । तथा निशायाः आद्ययामे पांथागमं गतस्यागमनं ब्रवीतीत्यर्थः ॥१२॥ द्वियिति ॥ निशायाः द्वितीये यामे गृहगोधिकायां कृतस्वरायां रुधिरप्रपातः
॥ भाषा॥
होय ॥९॥ याम इति ॥ रात्रिके दूसरे प्रहरमें वा दूसरे प्रहरतक दक्षिणमें बोले तो स्वजन जनन करके विरोध होय. तीसरे प्रहरमें बोले तो धनको लाभ होय. चौथे प्रहरमें बोले तो महान् कलह होय ॥ १० ॥ पल्लीति ॥ प्रभातकालमें नैर्ऋत्यकोणमें पल्ली बोले तो कार्यकी सिद्धि जाननी. प्रथम प्रहरमें नैर्ऋत्यमें बोले तो ब्राह्मणको आगमन होय. दूसरे प्रहरमें बोले तो दूतको आगमन जाननो ॥ ११॥ रक्षामिति ॥ दिनके तीसरे प्रहरमें नत्यमें बोले तो रक्षा जाननी. चौथे प्रहरमें बोले तो विशेष वार्ता होय. सोवती समयमें बोले तो कलह होय . और रात्रिके प्रथम प्रहरमें नैर्ऋत्यकोणमें बोले तो गये पुरुषको आग. मन होय ॥ १२ ॥ द्वितीयेति ॥ रात्रिके दूसरे प्रहरमें नेस्यमें बोले तो रुधिरको पात
For Private And Personal Use Only