________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४०६) वसंतराजशाकुने-सप्तदशी वर्गः।
अथेतरा रक्तपिपीलिकाभ्यो नियाँति चेदाधकमतरेण ॥ अंडान्युपादाय पयः पयोदो मुंचेत्तदेति प्रवदंति वृद्धाः ॥१५॥ इति वसंतराजशाकुने षोडशो वर्गः ।। १६॥ कुडयमत्स्य इति योऽभिधीयते पल्लिकेति गृहगोधिकेति च ॥ कालदिकमवशेन निर्मितं तस्य शाकुनमुदीर्यतेऽधुना ॥१॥ सूर्योदये पूर्वदिशि ब्रुवाणा पल्ली भयं जल्पति भूमिपालात।।
हुताशभीति प्रहरप्रदेशे मध्यंदिने दूतमुखेन वार्त्ताम् ॥२॥ अथेति ॥ अथ रक्तपिपीलिकाभ्यः इतराः कीटिकाः बाधकमंतरेण कारणव्यतिरेकेण अंडान्युपादाय चेत्रियाँति तदा पयोदो मेघः पयः पानीयं मुश्चेदिति वृद्धाः प्रवदति ॥१५॥
अथांतरे त्वेवं-पिपीलिकायाः दिग्विभागफलं तस्य यात्रोपरि इदम् ॥ इति श्रीवसंतराजटीकायां विचारितपिपीलिकाप्रकरणे षोडशो वर्गः॥ १६ ॥
अधुनेति ॥ अधुना तस्य शकुनमुदीर्यत अभिधीयते कीदृशं शकुनं कालदिक्रमवशेन निर्मितं कालश्च दिक्च तयोः क्रमवशेन अनुक्रमवशेन संपादितं यत्तदो नित्याभिसंबन्धात्तस्य कस्येत्याह । यः कुडयमत्स्य इति पल्लिका इति गृहगोधिका इति च अभिधीयते कथ्यते ॥१॥ सूर्योदयेति ॥ सुर्योद्गमे सति पूर्वदिशि वाणा पल्ली भूमिपालाद्राज्ञःभयं जल्पति प्रहरप्रदेशे पूर्वस्यां दिशि हुताशभीतिममिभयं तथा पूर्वस्यामेव मध्यंदिने मध्याह्न दूतमुखेन वार्ता जल्पतीत्यस्य सर्वत्र
॥भाषा॥
अथेति ॥लालकीडीनसूं और कीडी कोई कारण विना अंडा लेके निकसे तो मेघ जलकी वर्षा करें. ये वृद्धनको वाक्य है ॥ १५ ॥ अथांतरमें कीडिनको दिविभागको फल यात्राके ऊपस्पै चक्रलिखो है ॥ १६ ॥
इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराजभाषाटीकायां पिपीलिकाफलविचारो नाम षोडशो वर्गः ॥१६॥
अधुनेति ॥ अब पल्लीको शकुन कालदिशा इनके क्रमकरके कह्यो हुयो हम कहैहैं ॥ १ ॥ सूर्योदयेति ॥ सूर्यके उदयसमयमें पूर्वदिशामें पल्ली बोले तो राजाते भय हाय, फिर प्रथम प्रहरमें पूर्वदिशामें बोले तो अग्निको भय होय. और पूर्वदिशामें दूसरे प्रहरमें
For Private And Personal Use Only