________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३९०) वसंतराजशाकुने-चतुर्दशो वर्गः।।
शशाहिपल्लीकृतलासगोधाःप्रोल्लंघ्य यान्त्यःपदवी नराणाम्।। कार्याणि सिद्धान्यपि नाशयति श्रेष्ठं तु तत्कीर्तनमामनंति॥ ३३ ॥ क्षेत्रं वजन्पश्यति यः शशादीस्तस्याननाशो नियतं प्रदिष्टः ॥ एतेतु यस्योन्नतमारुहंतो दृग्गोचरेऽसौ लभतेऽतिदुःखम् ॥ ३४॥ यद्यन्यजीवाः शशकादिकेभ्यः क्षेत्रस्थिता दृष्टिपथं व्रजति ॥ क्षेत्रं तदुप्तं परिपक्सस्यं संपत्परीतं नियमेन भावि ॥ ३५॥ शशादयःशब्दविलोकनाभ्यां निघ्नंत्यवश्यं करणीयमर्थम् ॥ ऋक्षः सदृक्षः शशकादिकानां शशोऽपि शस्तो निशि वामशब्दः॥३६॥
॥ इति शशकादयः॥
॥ टीका ॥ ने सिंहादितुल्या मताः प्रतिपादिता इत्यर्थः ॥ ३२ ॥ शशाहीति ॥ शशः प्रतीतः अहिः सर्पः पल्ली गृहगोधा कृकलासः सरटः गोधा प्रतीता एताः पदवी मार्ग प्रोल्लंध्य यान्त्यः नराणां सिद्धान्यपि कार्याणि नाशयति। ततस्तत्कीर्तनं बुधाः श्रेष्ठं श्रेयस्करमामनंति कथयतिातदुक्तमन्यत्रा"शशशरटभुजगगोधामार्जारलंधितेप थिन यायात्" इति॥३३॥क्षेत्रमिति ॥ क्षेत्रं सस्योत्पत्तिस्थानं व्रजञ्छशादीन्पश्यति तस्याननाशः नियतं निश्चयेन प्रदिष्टः कथितः। एते तु उन्नतं स्थलमारुहंतः यस्य दृग्गोचरे भवंति असौ अतिदुःखं लभते॥ ३४ ॥ यदीति॥ यदि शशकादिकेभ्यः अन्यजीवाः क्षेत्रस्थिताः दृष्टिपथं व्रजति तदाक्षेत्रं तदुप्तं परिपक्कसस्यं नियमेन संपत्प रीतं भावि ॥३५॥ शशादय इति ॥ शशादयः पूर्वोक्ताः क्षब्दविलोकनाभ्यामवश्यं
॥भाषा। शल्लुक ये सब शकुनमें सिंहादिकनकी तुल्य हैं ॥ ३२ .॥ शशाहीति ॥ खोस, सर्प, पली, किरकेंटा, गोह ये मार्गकू उल्लंघन करके चले जाय तो मनुष्यनके कार्य:सिद्ध हुये विनाशकू प्राप्त होय जांय याते इनको नाम उच्चार श्रेष्ठ है मरुस्थलीमें कयो है, खर्गोस, किरकेंटा, सर्प, जाहग, बिल्ली ये मार्ग• उल्लंघन कर जांय तो गमन नहीं करनी ॥ ३३ ॥ ॥क्षेत्रमिति ।। जो मनुष्य खेतर्फे जातो होयः इन शशादिकनकू देखे तो अन्नको नाश निश्चय करे. जा ऊंचे स्थानपै चढते दीखें तो प्राणो दुःख भोगें ॥ ३४ ॥ यदीति ॥ जो पहले कहे शशादिक इनते और जीव खेतमें ठाढे होय नेत्रनसं दीखै तो अन्न बोयौ खेत होय तो निश्चय पकेहुये अन्नकी संपदाकर युक्त खेत होय ॥ ३५ ॥ शशादय इति ॥
For Private And Personal Use Only