________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३८६) वसंतराजशाकुने-चतुर्दशी वर्गः।
अनेकरूपेण चतुष्पदानां ग्रामस्थितानां शकुनं निरूप्य ॥ बमोऽधुनारण्यसमाश्रितानां यथोदितं शुक्रबृहस्पतिभ्याम् ॥ ॥ २० ॥ पुण्येन गत्यागमयोरयुग्माः प्रदक्षिणं गौरमृगाः प्रयांति ॥ समा न शस्ता न च वामयाताः कृष्णैर्विमिश्रा न भवंति दुष्टाः॥२१॥ प्रदक्षिणेनापि मृगः पुमांसमावेष्टयन्वक्ति विनाशमेव ॥ अयुग्मसंख्या आपि कृष्णसारा अवामयाता आप न प्रशस्ताः ।। २२ ॥ कंडूतिकंपौशिरसो निषेधं मूत्रं पुरीषं च भयं तनोति ॥ मध्ये पथोऽग्रे क्षतये मृगाणां विलोकनं लाभकरं तु पृष्ठे ॥ २३ ॥
॥टीका ॥ अनेकेति ॥ ग्रामस्थितानां चतुष्पदानां अनेकरूपेण शकुनं निरूप्य अधुनाsरण्यसमाश्रितानां शुक्रबृहस्पतिभ्यां यथोदितं तथा ब्रूमः ॥ २० ॥ पुण्येनेति ॥ गत्यागमनयोः गमने आगमने च गौरमृगाः अयुग्माः पुण्येन प्रदक्षिणं प्रयांति तत्र समा न शस्ताः। तथावामगताःतेमृगाः कृष्णैर्विमिश्रा न दुष्टाः ॥२१॥ प्रदक्षिणेनेति ॥ प्रदक्षिणेनापि मृगः पुमासं आवेष्टयन् विनाशं वक्ति । अयुग्मसंख्या अपि कृष्णसाराः अवामयाता अपि न प्रशस्ताः स्युः तदुक्तमन्यत्र एकस्तु कृष्णसारः पथिदृष्टः कृष्णसर्पसमचेष्टः। नेष्टा गतिः अस्य नृणामावेष्टनमस्य मरणायति॥२२॥कंडतिकंपाविति ॥ शिरसः कंतिकंपौ निषेधं वक्ति । मूत्रपुरीषं च चौरव्याघ्रप्रभवं भयं तनोति विस्तारयति । तथा पथो मध्येऽये च मृगाणां विलोकनं क्षतयेभवति॥तथा
॥ भाषा॥
अनेकेति ॥ ग्रामके रहबेवारे चोपदानके अनेकरूप करके शकुन कहे. अब बनके रहबेबारे चोपदानके शुक्राचार्य बृहस्पति इनने जैसे शकुन कहेहैं तैसेही हम कहेहै ॥२०॥ पुण्यनोति ॥ गमन आगम इनमें युग्म न होय ऐसे गौरमृग बडे पुण्यकरके दक्षिणभागमें आवे है उनकी समान कोई नहीं. और वामभागमें शुभ नहीं जो श्याम मृगकरके मिले हुय होय तो दूषित नहीं शुभ जानने ॥ २१ ॥ प्रदक्षिणेनेति ॥ जे मृग प्रदक्षिण होयकरक पुरुषकू आवेष्टन करलें तो विनाश कहेहें ऐसो जाननो. जो अयुग्म संख्या नाम ऊनावी होय श्याममृग होय और.जेमने भी होय तोभी अशुभकत होय प्रशस्त नहीं जानना ॥ २२ ॥ कंडूतिकंपाविति ॥ जो मृग मस्तककू खुनावतो होय वा कंपायमान
For Private And Personal Use Only