________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिंगलारुते केवलस्वरप्रकरणम्। . . (३३९) सद्यः फलं धेन्वभिधे स्वरे स्याचिरात्फलं यच्छति गर्भसंज्ञः॥ वंध्यस्तु वंध्याकथितः फलेन स नोपयुक्तः कचिदेव कार्ये५५ इति पिंगलारुते धेन्वादिफलप्रकरणम् चतुर्थम् ॥ ४ ॥ धेन्वादिसंज्ञाफलमुक्तमेवं पिंगोदितानां सकलस्वराणाम् ॥ भूतोयतेजःपवनधुजानां ब्रूमः फलं संप्रति केवलानाम् ।। ॥५६॥ असंयुतोऽन्येन खः पृथिव्याः स्यात्पंचमात्रोऽपि फलेन हीनः ॥ तथाविधोऽसौ यदि चैकमात्रस्तदीशतुल्यो भयदः सदैव ॥१७॥
॥ टीका ॥ द्वितीये यामे धेनुसंज्ञः स्यात् । तृतीये यामे गर्भसंज्ञः स्यात् ॥ चतुर्थप्रहरे वंध्यसंज्ञः स्यात् ॥ ५४ ॥ सद्य इति ॥ धेन्वभिधे स्वरे सद्यः फलं स्यात् । गर्भसंज्ञःचिरात्फलं यच्छति । वंध्यस्तु फलेन वंध्यः कथितः । कचिदेव कार्ये स नोपयुक्तः न उपयोगं यातीत्यर्थः ॥ ५५ ॥
___ इति वसंतरानटीकायां पिंगलास्ते धेन्वादिप्रकरणम् ॥ ४ ॥ धन्वादीति ॥ पिंगोदितानां सकलस्वराणां एवं पूर्वोक्तप्रकारेण संज्ञाफलमुक्तं संप्रति भूतोयतेजःपवनाजानां तत्र भूः पृथ्वी तोयमुदकं तेजः प्रसिद्ध पवनो वायुः द्यौः आकाशः तेभ्यो जातानां स्वराणां केवलानां फलं ब्रूमः ॥ ५६ ॥ असंयुतइति । अन्येन पृथिव्या असंयुतो रवः पंचमात्रोऽपि फलेन हीनः स्यात् । यदि
॥ भाषा ॥
शब्द ताको पश्चिदिशामें प्रथमद्वितीय प्रहरमें धेनुसंज्ञा है. और तृतीय प्रहरमें गर्भसंज्ञा है. और चौथे प्रहरमें वंध्य संज्ञा है ॥ ५४ ॥ सद्य इति ॥ वेनुनाम स्वरमें तो तत्काल फल होय है. और गर्भसंज्ञक स्वरमें बहुत दिनों फलकार्य होयहै. और बंध्यतो बंध्यही यामें कछुकभी होय कोई कार्यमें ये उपयोग नहींहै ॥ ५५ ॥
इलि वसंतराजभाषाटीकायां पिंगलारुते धेन्वादिफलप्रकरणं चतुर्थम् ॥ ४॥
॥धेन्वादीति ॥ पिंगलके कहे हुये संपूर्ण स्वर तिनको धेनुकू आदि लेकर संज्ञा और फल या प्रकार कहे. अब पृथ्वी, जल, तेज, पवन, आकाश इनस्वरनके केवल फल कहैहैं ॥ ५६ ॥ असंयुत इति ॥ और शब्द करके संयुक्त न होय पिंगलको कयो पृथ्वीको शब्द होत. और पंचपात्राभी होय तोहू फलकरके हीन जानना जो पूर्वोक्ति
For Private And Personal Use Only