________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३३६) . वसंतराजशाकुने त्रयोदशो वर्गः। सौहार्दयुक्तौ क्षितिवह्निजातौ बलं तयोभूमिरेव प्रभूतम् ॥ समीरतेजःस्वरयोः सखित्वं बली तयोश्चापि समीरणोत्थः॥ ॥४४॥ अरातिराप्यो दहनोद्भवस्य शत्रुस्तथाप्यस्य समीरजातः ॥ स्यात्तैजसौ भूप्रभवस्य मित्रं वायव्यशब्दः सुहृदग्निजस्य ॥ ४५ ॥ वैरिणौ प्रथमकालसमुत्थौ पार्थिवस्य जलमारुतशब्दौ ॥ तावपीह समनंतरजातौ सौहृदं प्रथयतः सह तेन ॥ ४६ ॥ आकाशनादं कथयन्ति शत्रु प्रायेण विज्ञाः सकलध्वनीनाम् ॥ एवं बलं सौहृदवैरिभावौ मध्यस्थितिश्चाप्युदिता स्वराणाम् ॥४७॥
॥ टीका ॥
मित्रे । तयोर्मध्ये बलेन व्योमचरो वरः श्रेष्ठः ॥ ४३ ।। सौहार्देति ॥ क्षितिवहिनातौ सौहार्दयुक्तौ स्तः। तयोर्मध्ये भूमिरेव प्रभूतं बलं समीरतेजःस्वरयोः सखित्वं तयोर्मध्ये समीरणोत्थो बली ॥ ४४ ॥ अरातिरिति ॥ दहनोद्भवस्य अरातिः आप्यः तथैव अस्य समीरजातः शत्रुः तथा भूप्रभवस्य तेजसःमित्रस्यात्।अमिजस्य वायव्यशब्दः सुहृत् ॥ ४५ ॥ वैरिणाविति ॥ पार्थिवस्य जलमारुतशब्दौ प्रथमकालसमुत्थौ वैरिणौ भवतः। इह समनंतरजातौं रुतेन सौहृदं प्रथयतः॥४६॥ आकाशेति ।। सकलध्वनीनामाकाशनादं शत्रु कथयंतिीएवममुना प्रकारेण बलं
॥ भाषा ॥
है न मित्रहै. इन दोनोंनमेंसू आकाशचारी शब्द बलवान् है ॥ ४३ ॥ सौहार्देति ॥ पृथ्वी अग्निसे हुये शब्द सुहृद हैं. इनमें पृथ्वी शब्द बडो बलिष्ठ है. मारुत तेजस स्वर मित्र हैं. इनमेंसू मारुतते हुयो शब्द बलवान् है ॥ ४४ ॥ अरातिरिति ॥ अग्निते हुयो शब्द ताको शत्रु आप्य शब्द हैं. और आप्यको मारुतते हुयो शब्द शत्रु है. और पार्थिव शब्दको तैजम शब्द मित्र है. और तैजसको मारुत शब्द सुटू है ॥ ४५ ॥ वैरिणाविति ॥ पार्थिवके जल मारुत शब्द प्रथमकालके उठे हुये वैरी हैं. या प्रकारमें पीछे हुये हैं याते शब्दकरके सुहृदभावकू विस्तार करें हैं. ॥ ४६ ॥ आकाशेति ॥ सब शब्दनको आक शनाद शत्रु है. या प्रकार स्वरनके बल सुहृदभाव वैरीभाव मध्यस्थित
For Private And Personal Use Only