SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३३१ ) पिंगलारुते स्वरमात्राप्रकरणम् । यः स्वरश्चिलिचिलीत्यनुकारी पंचमात्रमिह तं कथयति ॥ एककालमिहपिंगलपक्षी पंचधोच्चरति पार्थिवनादान् ॥२६॥ स्यात्स्वरः किंजितिमात्र्यैकया यः किचीति स पुनर्द्विमात्रिकः॥ स्यात्रिभिश्च किचिचीतिमात्रिकैराखः किचिकिचिश्चतुर्लघुः। ॥ २७ ॥ निस्वनः किचिकिचीत्यनुरूपः पंचमात्र उदितोमतिमद्भिः || पिंगलः खगवरो जलसंज्ञानीदृशान्वदति पंच निनादान् ॥ २८ ॥ ॥ टीका ॥ शब्दः एकमात्रः स्वरः उदितः कथितः । यस्तु चिलि इति शब्दः स द्विमात्रः । यश्च चिलिलि इति शब्दः स त्रिमात्रः । तथा चतुर्भिर्मात्रिकैः चिलिचिलि इति शब्दः स्यात् ॥ २५ ॥ य इति । यः स्वरश्चिलिचिलीत्यनुकारी रूपात् तमिह पंचमात्रं कथयति एवममुना प्रकारेण पिंगलपक्षी पंचधा पार्थिवान्नादानुञ्चरति इति पार्थिवः स्वरः ॥ २६ ॥ स्यात्स्वर इति ॥ तत्संग्रहश्व चिल १ चिलि २ चिलिलि ३ बिलिचिलि ४ चिलिचिलिलि ५ स्यादिति मात्रैक्या किच् इति स्वरः स्यात् यः किचि इति स द्विमात्रिकः स्यात् किचिचि इति तिसृभिर्मात्राभिः स्यात् किंचिकिचि चतुर्लघुः स्यात् ॥ २७ ॥ निस्वन इति । किचिकिचिचि इत्यनुरूपः मतिमद्भिः पंचमात्र उदितः खगवरः पिंगल: ईदृशान् जलसंज्ञान पंच निनादान् वदति तत्संग्रहश्च विच १ किचि २ किचिचि ३ किचिकिचि ४ किचिकिचिचि ५ इत्याप्यः ॥ २८ ॥ # भाषां ॥ स्वर को है. और चिलि ये दो मात्राको स्वर है. और चिलिलि ये तीनमात्राको स्वर है. और चिलिचिलि ये चार मात्राको स्वरहै ॥ २९ ॥ य इति ॥ चिलिचिलिलि ये पांचमात्राक स्वर है. या प्रकार पिंगलपक्षी. पांचप्रकारके पार्थिवनाद उच्चारण करे है. इनको संग्रह कहे है चिल १ चिलि २ चिलिलि ३ चिलिचिलि ४ चिलिचिलिलि ५ ये पार्थिवस्वर हैं ॥ २६ ॥ स्यादिति ॥ किच् ये एकमात्र स्वर है. और किचि ये दोयमात्राको स्वर है. किचिचि ये तीनमात्रा जामें ऐसो स्वर है. किचि किचि ये चारमात्रास्वर है यामें चारलघु हैं ||२७|| निःस्वन इति ॥ किचिकिचिचि याकी पांच मात्रा हैं. पक्षीनमें श्रेष्ठ पिंगल ऐसे ऐसे जलसंज्ञक पांचशब्द उच्चारण करे है ये इनको संग्रह ॥ किच १ किचि २ किचिचि ३ किचि - For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy