________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३२० )
वसंतराजशाकुने - त्रयोदशो वर्गः ।
यदा दिनक्षलग्नशुद्धिस्ताराबलं चंद्रमसो बलं च ॥ पुंसा तदाभीप्सितकार्यसिद्ध्यै पिंगेक्षणायाः शकुनं निरीक्ष्यम् ४ ॥ क्षीणचंद्रतिथिदुःसहानिलं दूषितं धरणिकंपनादिना ॥ सर्ववज्जलदसंकुलांबरं वर्जयेच्छकुनदर्शने दिनम् ॥ ५ ॥ क्षीरिणं सफलपुष्पपल्लवं सर्वदोषरहितं सुभूमिजम् ॥ पिंगलायुगलनिश्चिताश्रयं शस्तमाहुरधिवासने द्रुमम् ॥ ६ ॥
॥ टीका ॥
पूर्वप्रतिपादित एवाधिकारी ज्ञेयः ॥३॥ यदेति क्षीणेति ॥ पूर्वं व्याख्यातम् ॥ ४ ॥५॥ क्षीरणमिति ॥ एतादृशं ममधिवासने शस्तमाहुः । कीदृशं क्षीरिणं क्षीरयुक्तं सफल पुष्प पल्लवमिति फलं प्रतीतं पुष्पं कुसुमं पल्लवाः नवीनपत्राणि तैयुतं सर्वदोपरहितमिति सकलदोषनिर्मुक्तं सुभूमिज मिति शुद्धभूमौ समुत्पन्नं पिंगलायुगलानचिताश्रयमिति पिंगलायुगलस्य निश्चितः आश्रयो यस्मिंस्तथा तत्रायं विशेषः । प्रथमं जलादिना क्षेत्रप्रसेचनं पश्चाद्वक्षपक्षिणां ज्ञानं कर्तव्यं तत्र गोस्थानं गजस्थानमुष्ट्रसम्हस्थलं मनुष्पकोलाहलयुतं वहिर्भूमिस्थलमास्थसमूहाकुलं श्मशानमेतानि स्थानानि वर्जनीयानि तथा वृक्षं परितः कंटकाकुलं शुष्कज्वलितभंगांश्च तथा उद्धसं देवगृहजीर्णगृहपतितदुर्गभित्तयश्च ग्रामस्ववृक्षः एतत्स्थलस्थित पिंगलापि त्याज्या । जीर्णशल्योपगतत्रोटितज्वलितवायुपतितोत्पाटितखंडितविनिता वृक्षास्त्याज्याः तथा वृक्षवेष्टितो वल्लीवेष्टितश्च व्याज्यः तथा यस्योपरि शकुनिकोलूकश्येनदुष्टपक्षिणां निवासः
॥ भाषा ॥
॥ यदेति ॥ जब दिननक्षत्र ग्रहलग्मशुद्धि तारावल चंद्रमाको बल ये पुरुषके अनुकूल होंय तत्र वांछित कार्यकी सिद्धिके लिये पिंगलको मुहूर्त देखना योग्य है ॥ ४ ॥ ॥ क्षीणचंद्रेति ॥ जा दिन क्षीणचंद्र होय पवन जामें दुःसह चल रह्यो होय भूकंपनादिक करके दूषित होय मेघन करके व्याप्त आकाश होय, ऐसो दिनशकुन देखवेमें वार्जेत है ॥ ५ ॥ क्षीरिणमिति ॥ जामें दूधनिकलतो होय, फल, पुष्प, पल्लव, नवीनपत्र इनकरके युक्त होय, सर्वदोष रहित होय, शुद्धभूमिमें उत्पन्न हुवो होय और पिंगलाको युगल नाम जोडा जामें रहतो होय ऐसो वृक्ष अधिवासनमें लीनो है तामें विशेषकरके वृक्षकी परीक्षा और पक्षीकी परीक्षा कहे हैं ॥ प्रथम तो जलादिक करके क्षेत्रकूं सींच पीछे वृक्ष और पक्षीनको ज्ञानकरनो योग्य है. जहां गोस्थान होय, गजस्थान, ऊंटनके
For Private And Personal Use Only