________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काकरुते प्रकरणानुक्रमः। (३१७) पिण्डं न गृण्हात्यथवा न भुंक्त चंचूनखैर्विक्षिपति क्षितीयः॥ कार्येषु सर्वेषु न स प्रशस्तो ब्रवीति घोरं समरं च पुंसाम् १८२ इंति वसंतराजशाकुने काकरुते पिंडाष्टकप्रकरणं संपूर्णम्॥९॥ आये पंचशता द्वाभ्यां वृत्तर्दिक्चक्रमारितम् ॥ काकालयपरीक्षा च द्वितीये दशभिस्त्रिभिः॥ १ ॥ वृत्तस्त्रिभिस्तृतीये च काकांडकपरीक्षणम् ॥ द्विचत्वारिंशता वृत्तैर्यात्रा तुर्ये प्रकीर्तिता ॥२ ॥ वृत्तानि विंशतिस्त्रीणि स्थानस्थाख्ये च पंचमे ॥ स्वरप्रकरणं षष्टं वृत्तैीदशभिस्ततः ॥३॥
॥ टीका ॥ स्यात् ॥ १८१ ॥ पिंडमिति ॥ यः काकः पिंडं न गृहाति अथवा न भुंक्ते उत च क्षितौ चंच्या नखैश्च इतस्ततो विक्षिपति स सर्वेषु कार्येषु न प्रशस्तः। च पुनः पुंसा घोरं समरं ब्रवीति ॥ १८२॥
इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्याय श्रीभानुचंद्रगणिभिर्विरचिता यां वसंतराजटीकायां काकरते पिंडाष्टकप्रकरणं नवमम् ॥ ९ ॥ __ आद्य इति ॥ आये पंचशता द्वाभ्यामधिकेन वृत्तैः दिक्चक्रमीरितं द्वितीये दशभिस्त्रिभिः त्रिशच्लोकः काकालयपरीक्षा उक्ता ॥ १ ॥ वृत्तैरिति ॥ तृतीये विभिर्वृत्तैः काकांडविचारणं तुर्ये द्विचत्वारिंशता वृत्तैर्यात्रा प्रकीर्तिता कथिता॥२॥ वृत्तानीति ॥ स्थानस्थाख्ये व पंचमे विंशतिस्त्रीणि वृत्तानि स्युः ततो वृत्तैर्दाद
॥भाषा॥
तो संताप, शोक होय. और यात्रा फलकी देवेवारी नहीं होय ॥ १८१ ॥ पिंडमिति ॥ जो काक पिंडकू ग्रहण नहीं करै भक्षणभी नहीं करै और चोंच नखनकरके पृथ्वीमें विखेर देवै तो वो उत्तम नहीं जाननो. पुरुषनको घोर संग्राम करावे ये जाननो. ॥ १८२ ॥
इति श्रीमज्जटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराज
भाषाटीकायां काकरुते पिंडाष्टकप्रकरणं नवमम् ॥९॥ आद्य इति ॥ प्रथमप्रकरणमें बामनश्लोकनकरके दिक्चक्र कह्योहै, द्वितीयमें तेरह श्लोकन करके काकालयकी परीक्षा कहीहै ॥ १ ॥ वृत्तैरिति ॥ तृतीयमें तनिश्लोकनकरके काकांडकी परीक्षा कहीहै. चौथेमें बैंचालीस श्लोकनकरके यात्रा कही है ॥ २ ॥ वृत्तानीति ॥ पंचममें तेईस श्लोकनकर स्थानस्थित कहेहैं छठेमें द्वादशश्लोकनकरके स्वर
For Private And Personal Use Only