________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३१४) वसंतराजशाकुने-द्वादशो वर्गः।
इति वसंतराजशाकुने पिंडत्रयप्रकरणम् ॥८॥ महर्षयो वायसशाकुनस्य वदंति सारादतिसारभूतम् ॥ पिंडाष्टकं यत्तदशेषमेतदारव्यायते कार्यविनिश्चयार्थम्॥१७१॥ शुभेऽह्नि काकानधिवास्य सायं पिंडाष्टकं भोक्तुमथ प्रभाते॥ तत्कालयोग्यानि समस्तवस्तून्यादाय यायावहिरप्रमत्तः॥ ॥ १७२ ॥ एकांतदेशे तरुपार्श्वभूमौ मृगोमयाभ्यामुपलेपितायाम् ॥ सत्पंचगव्येन समुक्षितायां रम्योपहारैरुपशोभितायाम् ॥ १७३॥
॥ टीका ॥ इति वसंतरानटीकायां काकरुते पिंडप्रकरणमष्टमम् ॥ ८॥ महर्षय इति ॥ महर्षयो मुनयो वायसशाकुनस्य सारादतिसारभूतं पिंडाष्टकं य द्वदति तदशेष कात्स्न्न कार्यविनिश्चयार्थमाख्यायते ॥१७१॥ शुभेह्रीति ॥ शुभे अन्हि पिंडाष्टकं भोक्तुं सायं काकानधिवास्य अथ प्रभाते तत्कालयोग्यानि सम स्तानि वस्तून्यादायाप्रमत्तः बहिर्यायात् ॥ १७२ ॥ एकांत इति । एकांतदेशे तरुपार्श्वभूमौ मृद्गोमयाभ्यामुपलपितायामिति मृत् मृत्तिका गोमयं छगणं ताभ्या मुपलेपितायां लिप्तायामित्यर्थःसत्पंचगव्येन समुक्षितायामितिसत् शोभनं यत् पंचग व्यं पंचामृतं तेन समुक्षिता दत्तच्छटा तस्यां रम्योपहारैरुपशोभितायामिति रम्या ये उपहारा बलयस्तैरुपशोभितायां तत्र गत्वा इति शेषः पूरणीयः ॥ १७३ ॥
इति वसंतराजभाषाटीकायां काकरुते पिंडप्रकरणं अष्टमम् ॥ ८ ॥
॥ भाषा॥
॥ महर्षय इति ॥ महर्षि जन काकके शकुनकू सारतेभी अतिसारभूत श्रेष्ठ कह कार्यके निश्चयके अर्थ जो ये पिंडाष्टक कह्यो सो अब समस्त विधिपूर्वक वर्णन करैहै ।। १७१ ॥ शहीति ॥ शुभदिन होय तादिन सायंकालकं पिंडाष्टक भोजनकरवे काकनकू पूजन निमंत्रण कर आवे फिर दूसरे दिन प्रभातसमयमें सबपूजनसाहित्य लेकरके सावधान होय बाहर वनमें जाय ॥ १७२ ॥ एकांत इति ॥ एकांतदेशमें वृक्षके पास पृथ्वीको गोबर मृत्तिकासं लेपकर सुंदर पंचामृतके छींटा देकर फिर पूजनकी सामग्री सब धर देवै ॥ १७३ ॥
For Private And Personal Use Only