________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २९६) वसंतराजशाकुने-द्वादशो वर्गः। दिग्यामचक्रेऽपि शुभाशभानि फलानि यानि प्रतिपादितानि॥ प्रतिष्ठमानस्य तथाविधानि भवंति तानीह वदंति संतः॥११०॥
इति काकरुते यात्राप्रकरणम् ॥ ४॥ स्थानस्थितानां कथयति काकाश्चेष्टाविशेषेण शुभाशुभानि॥ प्रचोदिताः प्राक्तनकर्मभिर्ये तल्लक्षणाय क्रियतेत्र यत्नः ॥ ॥१११॥ निष्कारणं संमिलिता रुवन्तो ग्रामाननाशाय भवति काकाः ॥रोधं च चक्राकृतयो वदन्ति सव्यापसव्यभ्रमणाद्भयं च ॥ ११२ ॥
॥ टीका ॥
दिग्यामेति ॥ दिग्यामे चक्रे तु यानि शुभाशुभानि फलानि प्रतिपादितानि गनि इह एतच्छास्त्रे प्रतिष्ठमानस्य विश्वासकर्तुः तथाविधान्येव भवंतीतिसंतः वदंतीनि तात्पर्यार्थः ॥ ११०॥
इति वसंतराजटीकायां काकरुते यात्राप्रकरणम् ॥ ४ ॥ स्थानति ॥ ये काकाः प्राक्तनकर्मभिः प्रचोदिताः संतः चेष्टाविशेषेण स्थानस्थितानां ग्रामाघेकस्थानस्थितानां बहुजनानां शुभाशुभानि कथयति तल्लक्षणाय तज्ज्ञानाय अत्र यत्नः क्रियते ॥ १११ ॥ निष्कारणमिति ॥ निष्कारणं कारणव्यतिरेकेण मिलिता रुवंतः काकाः ग्रामाननाशाय भवंति चक्राकृतयो रोधं वदंति
॥ भाषा॥
गति स्वर पहले कह्यो ये उनसे विपरीत होय तो फलके अर्थ जाननो ॥ १०९ ॥ दिग्या. मेति ॥ दिग्याम चक्रमें जे शुभ अशुभ फल कहे हैं तसेही ते फल होंय हैं शास्त्रज्ञ या प्रकार कहै हैं ॥ ११०॥
इति वसंतराजभाषाटीकायां काकरुते यात्राप्रकरणम ॥४॥ स्थानति ॥ जो काक पूर्वजन्मके कर्मनकरके प्रेरे हुये अपनी चेष्टा करके स्थानपै बैठे हुये पुरुषन• शुभ अशुभ करें हैं ताके जानवेके अर्थ प्रयत्न करनो ॥ ४११ ॥ निष्कारंणामति ॥ जो काक निष्कारण मिले हुये बोलें तो ग्राम, अन्न इनको नाश करें. जो चक्र सरीखा गोल आकृतिवाले होंय तो निरोध करें. आर जेमनो बायो भ्रमण करतो होय तो
For Private And Personal Use Only