________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८८) वसंतरानशाकुने द्वादशो वर्गः ।
पृष्ठे पुरो वा नवगोमयस्थो वादिषु क्षीरतरुष्वपीह ॥ स्थितो रुवन्भोजनपानमिष्टं विष्टां च कुर्वन्वितरत्यवश्यम्॥ ॥ ८० ॥ अन्नायवर्चः फलमूलपुष्पमांसादिभिः पूर्णमुखः सदैव ॥ स्यादृष्टमात्रोऽभिमतार्थसिद्धयै मिष्टान्नभोज्याय मुदे च काकः ॥ ८१ ॥ नारीशिरःपूर्णघटस्थितस्य काकस्य शब्दैवनिताधनाप्तिः। शय्याधिरूढस्य तु तस्य शब्दैः समागमः स्यात्स्वजनेन सार्धम् ॥ ८२ ॥ गोपृष्ठदुर्वातरुगोमयेषु तुंडं विधर्षनवलोकितोऽग्रे॥ आहारमन्यस्य तथा ददानो ददाति भोज्यं बलिभुग्विचित्रम् ॥ ८३॥
॥ टीका॥
धनाय भवति युग्मशब्दः यदा रौति तदा स्त्रियं यच्छति ॥ ७९ ॥ पृष्ठे इति ॥ पृष्ठे तथा पुरी नवगोमयस्थः वटादिषु क्षीरतरुषु इह स्थितो रुवन्भोजनपानमिष्टं वि तरति विष्ठां च कुर्वन्नवश्यमिति भावः ।। ८० ॥ अन्नाद्यवर्च इति ॥ अन्नाद्यवर्चः फलमूलपुष्पमासादिभिः पूर्णमुखः काकः दृष्टमात्रः सदैवाभिमतार्थसिद्धयै स्यात् तथा मिष्टान्नभोज्याय मुदे च भवति ॥८१॥ नारीति ॥ नारीशिरःपूर्णघटस्थितस्य काकस्य शब्दैर्वनिताधनाप्तिः स्यात् शय्याधिरूढस्य तु तस्य शब्दैः स्वजनेन सार्ध समागमः स्यात् ॥ ८२ ।। गोपृष्ठ इति ॥ गोपृष्ठदूर्वातरुगोमयेषु तुंड विघर्षनग्रे
॥भाषा॥
तो स्त्रीप्राप्ति करै ॥ ७९ ॥ पृष्ठ इति ॥ पठि पीछे वा अगाडी नवीन गोबरपै बैठो होय वडकू आदिले दूधवान् वृक्षपै स्थित होय बोले तो भोजनपान वांछित करे जो वीट करतो होय तो अवश्य भोजनादिक करै ॥ ८० ॥ अन्नाद्यवर्च इति ॥ अन्नादिक फल, मूल, पुष्प, मांसादिकनकरके मुख भरो होय तो काक दीखबे मात्रसूही वांछितसिद्धि करे
और मिष्टान्नभोज्यपदार्थ हर्ष होय ॥ ८१ ॥ नारीति ॥ स्त्रीके मस्तकपै और भरे हुये घटपै जो काक स्थित होयकर बोले तो स्त्रीकी और धनकी प्राप्ति करै. और शय्याके ऊपर बैठके बोले तो आप्तजनोंसे समागम होय. ॥ ८२ ॥ गोपृष्ठेति ॥ गौकी पीठकू आदिले पीठनपै दुर्वापै वृक्षपै गोवरपे बैठ चोंच घिसतो जाय अगाडी कू देख रह्यो होय और कू
For Private And Personal Use Only