________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५८) वसंतराजशाकुने-दशमो वर्गः। एतेषु चायेऽहनि खंजरीटो दृष्टोऽतिहष्टः सहसोपविष्टः ॥ भोज्यानपानप्रियगोऽश्ववस्त्रलाभाय रोगोपशमाय चेष्टः॥ ॥ १४ ॥ तुरंगमातंगमहोरगेषु सरोजगोच्छत्रवृषेषु येन ॥ पूर्वे च दृष्टोऽहनि खंजरीटो निःसंशयं तस्य भवेन्नृपत्वम् ॥१९॥धान्यार्थलब्ध्यै महिषीध्वजादौ स्यागोमये गोरसलाभमाह ॥ वस्त्रस्य लाभाय च शाहलादौ लाभाय गेहस्य च नावि दृष्टः॥ १६॥
॥ टीका॥
दूर्वा दूव इति प्रसिद्धा नृपमंदिरं राज्ञः सौधं तेषु अट्टालगृहोपरि गृह जंबालः फलं प्रसिद्ध प्रवालं किसलयं क्षीरद्रुमः क्षीरवृक्षः वटादिः उपस्कृततोरणं नवीनं यत्तोरणं तेषु ॥ १३ ॥ एतेष्विति ॥ आयेऽहनि एतेषु स्थलेषु सहसोपविष्ट इति अकस्मादागत्योपविष्टः अतिदृष्टः प्रमोदवान् खंजरीट इष्टः सन्भोज्यानपानप्रियगोऽश्ववस्त्रलाभाय रोगोपशमाय च बुधैरिष्टं वांछितम् ॥ १४ ॥ तुरंग इति ॥ तुरंगः अश्वः मातंगो गजः महोरगः सर्पः तेषु सरोजगोच्छत्रवृषेष्विति सरोज कमलं गौः प्रतीता छत्रमातपत्रं वृषः धवलः तेषु येन एतेषु स्थलेषु पूर्वत्रा:हनि खंजरोटो दृष्टः तस्य निःसंशयं नृपत्वं भवेत् ॥ १५ ॥ धान्यार्थ इति ॥ महिपीध्वजादौ स्थितः खंजरीट: धान्यार्थलब्ध्यै स्यात् गोमये स्थितः गोरसलामहेतुः स्यात् स एव शादलादी स्थितः वस्त्रस्य लाभाय स्यात् नावि दृष्टः गेहस्य लाभाय
॥ भाषा॥
आदिले स्थान होय, जल होय, कमल, गोवर, गौकी पीठ दूर्वा राजाके महल, घरके ऊपर, अटाली, कीचफलकू फल, दूधके वृक्ष, वडकू आदिले तिनमें और नवीन तोरणपै ॥ १३ ॥ पतष्विति ॥ प्रथम दिवसमें इन स्थलनमें सहज बैठजाय वा अकस्मात् आयकरके बैठ जाय अतिप्रसन्न ऐसो खंजरीट भोज्यानपान, अपनो प्यारोगी, अश्ववस्त्र, इनको लाभादि करे. और रोगकी शांति करै ।। १४ ॥ तुरंग इति ॥ जा पुरुषकू घोडा, हाथी, सर्प, कमल, गौ, छन, वृष इनपै बैठो हुयो पूर्वदिनमें खंजरीट दखि तो ता पुरुषकू निः संदेह राजापनो होय ॥ १५ ॥ धान्यार्य इति ॥ भैस ओर धजादिकन खंजरीट बैठो होय तो धान्य अर्थकी प्राप्ति होय. और गोबर स्थित होय तो गोरसकी प्राप्ति करे. जो हरी घासादिक
For Private And Personal Use Only