________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते हंसादिक प्रकरणम्। (२४७) अवामगोभ्रातृविनाशनाय वामाग्रतो धान्यधनस्य लब्ध्यै॥ पृष्ठे प्रयातो भवति प्रयातुप्रभूतभीत्यै नियतं कपोतः॥४३॥
शस्तानि संज्ञारववीक्षणानि क्वचित्कदाचिन कपोतकस्य ॥ • करोत्यसौ मूनि यस्य विष्टां तमाशु निर्णाशयते मनुष्यम्
॥४४॥ पर्यंकयानासनसंनिविष्टो गृहे प्रविष्टः कुरुते कपोतः ॥ दुःखं त्रिभेदोऽपि विपांडुरः स्यादर्धेन चित्रो दिवसेन धूम्रः॥४५॥
॥ इति कपोतः॥ वामा शुभा वर्मनि पुष्पभूषी शुभो भवेत्पोटियकोऽपि वामः॥ पर्यदिका स्यात्तु शुभापसव्या सर्वे शुभाव्यत्ययतःप्रवेशे॥४६॥
॥ टीका ॥ अवाम इति ॥ कपोतः होलाख्यः अवामः भातृविनाशाय स्यात् । वामाग्रतो धान्य धनस्य लब्ध्यै स्यात् । पुनः पृष्ठे प्रयातः महत्यै प्रचुरभीत्यै प्रयातुर्भवति ॥ ४३ ।। शस्तानीति॥कपोतस्य संज्ञारववीक्षणानि क्वचित् कदाचिन्न शस्तानि यस्य मूर्ध्नि विष्ठाम असौ करोति तमाशु शीघ्रं मनुष्यं निर्णाशयते ॥४४॥ पर्यकेति ॥ पर्यकयानासनसन्निविष्ट इति पर्यकः पल्यंकः यानमश्वादि आसनं प्रतीतं तत्र सन्निविष्टः स्थितः गृहप्रविष्टश्च त्रिभेदोऽपि दुःखदः स्यादित्यर्थः॥४५॥
__ इति कपोतः ॥ वामेति ॥ वर्मनि पुष्पभूषी वामा शुभा भवतीत्यर्थः इति पुष्पभूषीपर्यदिके
॥भाषा ॥ ॥ अवामग इति ॥ कपोतके नाम होला पिंडुकिया पारावत ये हैं सो कपोत जेमने भागमें होय तो भ्रातृको विनाश करै. और वामभागमें वा अग्रभागमें होय तो धान्य धनकी प्राप्ति करे. फिर पीठभागमें होय तो महान् भीति करे ॥ ४३ ॥ शस्तानीति ॥ कपोतकी चेष्टा शब्द देखनो ऐक देवी कदाचित् भी शुभ नहीं है. और जाके मस्तकपे बीट कर ताकू शीघ्र ही नाश करै है॥ ४४ ॥ ॥ पर्यकेति । पर्यंक नाम पलका यान नाम अश्वादिक और आसन इनमें जो कपोत स्थित होय और घरमें प्रवेश करे तो दुःखको देवै है ॥ १५॥
॥इति कपोतः ॥ ॥ वामेति ॥ मार्गमें पुष्पभूषीवामा होय तो शुभ देवे. पोटियकभी वामशुभहै.
For Private And Personal Use Only