________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२४४) वसंतराजशाकुनेअष्टमो वर्गः। श्येनो नृणां दक्षिणवामपृष्ठभागेषु भाग्यैः स्थितिमादधाति ॥ तिष्ठन्पुरस्तान्मरणं करोति युद्धे जयेच्छवरथध्वजस्थः ॥३॥
॥ इति श्येनः॥ फेटः शुभी दक्षिणभागसंस्थो वामः प्रहारं मरणं पुरस्ताद ।। करोति गच्छन्पुरतो बलानां ध्वजस्थितो वा विजयं नृपाणाम् ॥ ३६॥
॥ इति फेटः॥
॥ टीका।। श्येनाः प्रशस्ताः प्रकृतिस्वराः शांता आसते । तु पुनः विकृतस्वराः प्रदीप्ता आसत ॥ ३४ ॥ श्येन इति ।। श्येनः तिचाणा इति लोके प्रसिद्धः नृणां दक्षिणपृष्ठवामभागेषु भाग्यः स्थितिमादधाति पुरस्तात्तिष्ठन्मृतिं करोति छत्ररथध्वजस्थः युद्ध जयं वक्ति ॥ ३५ ॥
॥ इति येनः ॥ फेट इति ॥ फेटः पक्षिविशेषः स दक्षिणभागसंस्थः शुभः वामः अपहारं करोति पुरस्तात् मरणं करोति बलानां पुरतः गच्छन् ध्वजस्थितो वा नराणा विजयं करोति ॥ ३६॥
॥ इति फेटः ।।
॥ भाषा॥ वामहोयकर गमन करे ऐसे शिखरा शुभ जानने अपनः प्रकृति के लिये स्वर बोलते ते शांता और विकारयुक्तस्वर बोलै ते प्रदीप्ता जानने ॥ ३४ ॥ श्येन इति ॥ श्येननाम शिखरा वा शचाणा इति लोके प्रसिद्धा ये मनुष्यनके दक्षिणपृष्ठवामभाग इनमें स्थित होय तः भाग्य वढावं. और जो अगाडी स्थित होय तो मृत्युकरे, और छत्र रथ व्वा स्थित होय तो युद्ध में जय करे ॥ ३५॥
॥ इति श्येनः॥ ॥ फेट इति ॥ फेट जो पक्षी सो जेमने भागमें स्थित होय तो शुभ होय शुभकर. जे बामभागमें होय तो प्रहार करै, और अगाडी होय तो मरण करें, वहनके अगाडी गमन करत ध्वजाप बैठे जाय तो मनुष्यको जय करै ।। ३६ ॥
॥ इति फेटः ।।
For Private And Personal Use Only