________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते भूपालमततथ्यादिप्रकरणम् । (२२७) शांता तृतीययामे तु रोगभीतिप्रवर्धिनी ॥ चिरसंस्थायिनं रोगं दुर्गा वदति सुस्वरा ॥१८॥ चतुर्थप्रहरे शांता चिरं वियुक्तसंगमम् ॥ दीप्तस्वरापुनबूंते वार्तामक्षेमकारिणीम् ॥१९॥ दुर्गा शुभस्वरा ब्रूते पश्चिमायां जलागमम् ॥ प्रातर्दीप्तस्वरा नूनं निवारयति वारिदान् ॥ २० ॥ अर्थलाभा भवेद्यामे द्वितीये मधुरस्वरैः ॥ प्रदीप्तधूमितैरल्पं लाभं जल्पति पोदकी॥२१॥ तृतीयप्रहरे शांता वारुण्यामायुधक्षितिम् ॥ प्रदीप्तध्वनिसंयुक्ता वराही वक्ति पंचताम् ॥ २२ ॥
॥ टीका ॥
गां भयमादिशेत् । नैऋत्ये दीप्ता दुर्गा हानिकरी भवति ॥१७॥ शांतेति॥तृतीययामे नैर्ऋत्ये शांता दुर्गा रोगभीतिप्रवर्धिनी भवति तु पुनः सुस्वरा दीप्ता दुर्गाचिरं चिरकालपर्यंतं संस्थायिन रोगं वदति ॥ १८ ॥ चतुर्थेति ॥ चतुर्थप्रहरे नैर्ऋत्यकोणे शांता पोदकी चिरं चिरकालेन वियुक्तसंगमं करोति वियुक्तस्य पुरुषस्य संगम मित्यर्थः पुनः दीप्तस्वरा पोदकी अक्षेमकारिणी वार्ता ब्रूते ॥ १९॥ दुर्गेति ॥प्रातः प्रथमप्रहरे पश्चिमायां दिशि शुभस्वरा शांता पोदकी जलागमं ब्रूते च पुनः दीप्तस्वरा नूनं वारिदान्मेघानिवारयति ॥ २० ॥ अथेति ॥ द्वितीये यामे प्रहरे पश्चिमायां दिशि शांता पोदकी मधुरस्वरैरर्थलाभा भवेत् । प्रदीप्ता सती प्रदीप्तधूमितैः स्वरैरल्पं लाभं जल्पति कथयतीत्यर्थः ॥ २१ ॥ तृतीयेति ॥ वराही तृतीयप्रहरे वारुण्यां दिशि शांता स्यात् तदा आयुधक्षितिं करोति आयुधानां क्षितिमित्यर्थः ।
॥भाषा ॥ होय तो हानि करै ॥ १७ ॥ शांतेति ॥ तीसरे प्रहरमें नैर्ऋत्यकोणमें शांता दुर्गा होय तो रोगभयइनकीवृद्धिकरै. और दीप्तस्वरा होय तो चिरकालताई स्थिर रहै ऐसो रोग होय ॥ ॥ १८ ॥ चतुर्थेति ॥ चौथे प्रहरमें पोदकी नैर्ऋत्यकोणमें शांता होय तो बहुतकालसू वियोग होयरह्यो होय ता पुरुषको समागमकरावे. फिर वोही पोदकी दीप्तस्वरा होय तो अक्षेमकरबेवारी वार्ताकू कहे ॥ १९ ॥ दुर्गेति ॥ जो दुर्गा प्रथमप्रहरमें पश्चिमदिशामें शुभस्वरा होय तो जलको आगमन करे और दीप्तस्वरा होय तो मेघनकू निवारण करे ॥ २० ॥अथेति ॥ जो पोदकी द्वितीयप्रहरमें पश्चिमदिशामें शांता होय मधुरस्वरनकरके अर्थ लाभ करै फिर प्रदीप्ता होय और प्रदीप्त धूमितस्वरन करके अल्पलाभकरे ॥ २१ ॥ तृतीयेति ॥ ती
For Private And Personal Use Only