________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते भूपालमततथ्यादिकप्रकरणम् । ( २२५ ) आग्नेय्यां प्रथमे यामे शांता स्वल्पाग्निभीतिदा ॥ दीप्तस्वरा यदा दुर्गा रिपुणा दह्यते पुरम् ॥ ८ ॥ द्वितीयप्रहरे शांता कुर्यादग्निपरिक्षयम् ॥ दुर्गा दीप्तस्वरा मृत्युं करोत्यनिदिशाश्रिता ॥९॥ तृतीयप्रहरे शांता धनवानेति बांधवः ॥ दुर्गाप्रदीता चाग्नेय्यां मित्रमायाति याचकः ॥ १० ॥ चतुर्थ - प्रहरे शांता चाख्याति सुहृदागमम् | दीप्ता पांडविका नृणामग्निस्था व्याधितो भयम् ||११|| प्रातर्याम्यामुमा शाँता प्रथमप्रहरे नृणाम् || लाभं कुर्यात्प्रदीप्ता च ध्रुवं शंसति गोग्रहम् ॥ १२ ॥
॥ टीका ॥
दोप्ता तस्करतो भयं करोति ॥ ७ ॥ आग्नेय्यामिति ॥ आनेय्यां दिशि प्रथमे यामे दुर्गा शांता सती स्वल्पामिभीतिदा भवति तु पुनः दीप्तस्वरा यदा दुर्गा तदा रिपुणा पुरं दह्यते ॥ ८ ॥ द्वितीयेति ॥ द्वितीयप्रहरे यदि अनिदिशाश्रिता सती दुर्गा शांता भवति तर्हि अभिपरिक्षयं कुर्यात् यदि दीप्तस्वरा भवति तर्हि मृत्युं करोति ॥ ९॥ ॥ तृतीयेति ॥ तृतीयप्रहरे यदा दुर्गा आग्नेय्यां दिशि शांता भवति तदा बांधवः धनवानेति प्रदीप्ता सती चेद्याचकः मित्रमायाति ॥ १० ॥ चतुर्थेति ॥ चतुर्थप्रहरे पां डविका अभिस्था सती शांता भवति तदा सुहृदागममाख्याति च पुनः प्रदीप्ता दुर्गा नृणां व्याधितो भयं करोति ॥ ११ ॥ प्रातरिति ॥ याम्यां दिशि उमा पांडविका प्रथमप्रहरे शांता चेद्भवति तदा नृणां लाभं कुर्यात् पुनः प्रदीप्ता सती गोगृहं ध्रुवं शं ॥ भाषा ॥
होय तो निश्रौरता करै. जो दीप्ता होय तो चौरते भय करे || ७ || आग्नेय्यामिति ॥ प्रथम प्रहरमें अग्निकोणमें दुर्गा शांता होय तो अल्पानि करके भय देवै. जो दप्तिस्वरा होय तो वैरीकर के पुर जरजाय ॥ ॥ द्वितीयेति ॥ दूसरेप्रहरमें दुर्गा अग्निदिशामें शांता होय तो अग्निको क्षय करै. जो दीप्तस्वरा होय तो मृत्यु करै ॥ ९ ॥ तृतीयेति ॥ तीसरे प्रहरमें अग्निदिशामे शांता होय तो धनवान् बांधव आवै और प्रदीप्ता होय तो मित्र याचना करने आवे ॥ १० ॥ चतुर्थेति ॥ चौथे प्रहरमें अग्निकोणमें स्थित पांडविका शांता होय तो सुहृदजननको आगमन क है है. और दीप्ता होय तो मनुष्यनकुँ व्याधिते भयकरे ॥ ११ ॥ ॥ प्रातरिति ॥ प्रातः काल प्रथम प्रहरमें पांडविका दक्षिणदिशामें शांता होय तो मनुष्य
१५
For Private And Personal Use Only