________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते भूपालमततथ्यादिप्रकरणम् । (२२३) एवं प्रकरणानीह विंशतिः पोदकीरुते ॥ शतान्येषु च चत्वारि वृत्तानां सर्वसंख्यया ॥१२॥ इति वसंतराजशाकुने पोदकीरुते सप्तमो वर्गः ॥७॥ बहिर्गृहे वाथ कृतास्थितीनां पुंसां यदाख्याति फलं बराही॥ दिकालमानादुपशांतदीप्ता निगद्यते तत्प्रकटं समस्तम् ॥ ॥॥चिलिचिलिरिति शांतः शुलिलिनिनादश्चिकुचिकुरिति शब्दः कूचिकूचिस्तदर्थम्।। चिरिचिरिरिति दीप्तश्चीकुचीकुश्च चीचीचिलिकुरिति विरावस्तादृशः कृष्णिकायाः॥२॥
॥ टीका ॥
एवामिति ॥ एवं पूर्वोक्तप्रकारेण इहास्मिन् पोदकीरुते विंशतिः प्रकरणानि भवंति एषु संख्यया वृत्तानां चत्वारि शतानि भवंति ॥ १२ ॥ इति वसंतराज इति ॥ इति समाप्तौ वसंतराजशाकुने इह पोदकी विचारिता अन्यानि विशेषणानि पूर्ववत् ॥ १३ ॥इति शत्रुजयकरमोचनादिमुकृतकारिमहोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायां पोदकीरते सप्तमो वर्गः ॥७॥ बहिरिति ॥ यद्वराही बहिर्वाथ गृहं कृतस्थितीनां पुंसां फलमाख्याति तदिक्कालमानादुपशांतदीप्तात्समस्तं प्रकटं निगद्यते॥१॥चिलीति॥ कृष्णिकाया चिलिचिलिरिति शब्दः शांतः शूलिशूलिरिति निनादः चिकुचिकुरिति शब्दः कूचिकूचिरिति शब्दस्तदर्थ नाम शांताः स्युः चिरिचिरिरिति शब्दः दीप्तो भवति च पुनश्ची
॥ भाषा ॥
एवमिति ॥ या पोदकीरुतमें बीसप्रकरण हैं इनमे समप्रसंख्या करके चारसौ श्लोक हैं ॥ १२ ॥ इति श्रीजटाशंकरतनयज्योतिर्विच्छीधरविरचितायां वसंतराजशाकुनभाषा
टीकायां वृत्तप्रकारणम् ॥ इति सप्तमो वर्ग:समाप्तः ॥७॥ ॥ बहिरिति ॥ बाहर स्थित होंय वा घरमें स्थित हायँ उन पुरुषनकू वराही जो फल कहैहै सो दिशा कालके प्रमाणसूं हुये जो शांत दीप्त तिने समस्त प्रकट कहैं हैं ॥ १ ॥ चिलीति ॥ कृष्णिकाके चिलिचिलिः शूलिशूलिः चिकुचिकुः कृचिकचि: ये शब्द शांत हैं और
१ कथयतीति शेषः २ फलितार्थोऽयम् ।
For Private And Personal Use Only