________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते वृत्तप्रकरणम् ।
( २२१ )
वृत्तद्वात्रिंशता पूर्वमधिवासनसंज्ञकम् ॥ द्वितीयं शांतदीताख्यं वृत्तैः षोडशभिः स्मृतम् ॥ २ ॥ स्यात्पंचदशभिर्वृत्तैस्तृतीयं च स्वराभिधम् ॥ चतुर्थे शुभचेष्टाख्ये वृत्तान्युक्तानि षोडश ॥ ३ ॥ वृत्तान्यशुभचेष्टाख्ये पंचमे पंचविंशतिः ॥ गतिप्रकरणं षष्टं पंचविंशतिवृत्तकम् ॥ ४ ॥ उक्त यात्राप्रवेशादौ सप्तमे च द्विसप्ततिः॥ उक्तानि हंसचाराख्ये वृत्तानि द्वादशाष्टमे ॥ ५ ॥ राज्याभिषेकसंज्ञेऽष्टौ वृत्तानि नवमे तथा || दशमे विंशतिः षट् च संधिविग्रहनामके ॥ ६ ॥ एकादशे विवाहाख्ये प्रोक्ता त्र्यधिकविंशतिः ॥ गर्भप्रकरणे प्रोक्ता द्वादशे वृत्तविंशतिः ॥ ७ ॥
॥ टीका ॥
रणानां क्रमतः अभियाः प्रोच्यते ॥ १ ॥ वृत्तेति ॥ आद्यमधिवासनसंज्ञं प्रकरणं वृद्वात्रिंशता स्यात् द्वितीयं शांतदीप्ताख्यं षोडशभिः वृत्तैः स्मृतम् ॥ २ ॥ स्यादिति ॥ तृतीयं स्वराभिधं पंचदशभिः वृत्तैः स्यात् शुभचेष्टाख्ये चतुर्थे प्रकरणे षोडश वृत्तान्युक्तानि ॥ ३॥ वृत्तानीति च अशुभचेष्टाख्ये पंचमे प्रकरणे पंचविंशतिवृत्तानि स्युः गतिप्रकरणं षष्ठं पंचविशतिवृत्तकं भवति ॥ ४ ॥ उक्तेति ॥ यात्राप्रवे शादी सप्तमेदिसततिः वृत्तानाम् उक्ता अष्टमे हंसचाराख्ये द्वादश वृत्तानि उक्तानि ॥ ॥ ५ ॥ राज्येति ॥ राज्याभिषेकसंज्ञाख्ये नवमे अष्टौ वृत्तानि स्युः संधिविग्रहनामनि दशमे प्रकरणे विंशतिः षट् च वृत्तानि स्युः ॥ ६ ॥ एकेति ॥ एकादशे विवाहाख्ये वृ
॥ भाषा ॥
लोकसंख्या अब कहें हैं ॥ १ ॥ वृत्तेति ॥ प्रथम अधिवासननाम प्रकरण वामें बत्तीस श्लोक हैं, दूसरी शांतदतिनाम प्रकरण तामें सोलह श्लोकं कहे हैं ॥ २ ॥ स्यादिति ॥ तीसरो स्वरनाम्प्रकरण तामें पंद्रह श्लोक है. चौथो शुभचेष्टानाम तामें सोलह श्लोक हैं ॥ ३ ॥ वृत्तानीति ॥ अशुभ चेष्टा नाम पंचमप्रकरण तामें पच्चीस श्लोक हैं. छठो गतिप्रकरण तामें पच्चीस श्लोक है ॥ ४ ॥ उक्तेति ॥ सातमो यात्राप्रवेशादि प्रकरण तामें बारह श्लोक हैं ॥ ५ ॥ राज्योति ॥ नौमो राज्याभिषेक नाम विवाहप्रकरण तामें आठ श्लोक हैं दशमो विग्रहनाम तार्ने छब्बीस श्लोक हैं || ६ || एकादश इति ॥ ग्यारमो प्रकरण तामें तेईसश्लोक हैं
For Private And Personal Use Only