________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते यात्राप्रकरणम् । (२१९) पकोड़ता स्याच्छभदा प्रवेशे भवेद्वितीया त धनकिर्ती ॥ सा चेत्तृतीया शुभकर्मपाका दुर्गा तदा यच्छति भपतित्वम् ॥३९७॥ या वासित्वा दक्षिणेन प्रयाति श्यामा शतिं स्थानमासेवते च ॥ योगक्षेमं कर्तुमिच्छन्मनुष्यः शीघ्रं तस्यामीश्वरं संश्रयेत ॥ ३९८ ॥ विद्यातडागालयधातुवादविवादवश्यांजनखन्यवादान् ॥ प्रस्थाननिक्षेपनिधानमंत्रद्यूतादिकान्साधयतेनुऽलोमा॥३९९॥ प्रश्ननिश्चयकृतः पुरुषाये
प्राप्नुवंति शकुनस्य फलं ते ॥ प्रष्टुमेव न वदन्ति पुनयेते - फलं न शकुनस्य लभंते ॥ ४०॥
॥टीका। प्रविविक्षुः कृतकृत्यः पथिकः नृत्यतु ॥ ३९६ ॥ एकति ॥ एकोद्धृता प्रवेशे शुभदा स्यात् । तु पुनः द्वितीया धर्नाद्धक: स्यात् । यदि शुभकर्मपाका तृतीया स्यात्तदा भूपतित्वं यच्छति ॥३९७॥ यावासिवेति ॥ या श्यामावासित्वा दक्षिणेन प्रयाति शांतं स्थानं वा सेवते योगक्षेममिति अप्राप्तस्य प्राप्तिःयोगः प्राप्तस्य परिपालनं क्षमः तं कर्तुमिच्छन्मनुष्यः शीघं तस्यां गतौ सत्याम् ईश्वरं संश्रयेत् ईश्वरस्मरणं कुर्यादित्यर्थः॥ ३९८ ॥ विद्यति ॥ विद्यातडागालयधातुवादविवादश्यांजनखन्यवादान प्रस्थाननिक्षेपनिधानमंत्रद्यूतादिकान् पदार्थान् अनुलोमा साधयते ॥३८९॥ प्रश्न इति ॥ अन्वयमुखेन व्यतिरेकमुखेन वा प्रश्नः कार्यः । न खेक
॥ भाषा॥
करे वो पुरुष कृतकृत्य होय नृत्य करै ॥ ३९६ ॥ एकेति ॥ जो प्रवेशमें श्यामा एकानाम पहली उद्धता होय तो शुभकी देबेवाली होय. फिर द्वितीया उद्धता होय तो धनऋद्धिकी करबेवाली होय. और जो शुभकर्मके फलते तृतीयाभी उद्धृता होय तो पृथ्वीपतिपनो देवे ॥ ३९७ ॥ या वासित्वति ॥ जो श्यामा निवासकरके दक्षिणा होकर चली जाय वा शांतस्थानमें सेवन करे तो अप्राप्तवस्तुको प्राप्ति और प्राप्तवस्तुकी पालन करनो इनदोनोंनकी इच्छा करबेवाला पुरुष शीघ्रही ईश्वरको स्मरण करै ॥ ३९८ ॥ विद्यति ॥ विद्या, तालाब, स्थान, धातुवाद, विवाद, वश्य, अंजन, पृथ्वी खोदनो, वाद, प्रस्थान, निक्षेप, निधान, मंत्र, द्यूत इनकं आदि लेकर पदार्थ तिने श्यामा अनुलोमा होय तो साधन करै ॥ ३९९ ॥ प्रश्न इति ।। प्रश्नकरके निश्चय करे हैं जे पुरुष ते शकुनको फलप्रात होयहैं. जो नहीं
For Private And Personal Use Only