________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते सुखादिप्रकरणम् ।
( २१३ )
इति पोदकीरुते जीवितमरणे एकोनविंशतितमं प्रकरणम् १९ ॥ अथ कथ्यते शकुनिरुते सौख्यादीनि बहुनि प्रकरणमधि ॥ कृत्यैकमिदं यस्मात्तानि लघूनि द्विपथिकः ॥ ३७५ ॥ सुखा-. वहा मैत्रि भविष्यतीति प्रश्ने कृते दक्षिणगा सुखाय ॥ दुःखात्ययो मैत्रि भविष्यतीतिं प्रश्रेऽपि दुःखं विनिहति सैव ॥ ॥ ३७६ ॥ क्लेशोऽधुना मक्षु विनंक्ष्यतीति प्रश्रेऽनुलोमा सुखदान वामा ॥ अद्यापि मे दुःखमुदेष्यतीति प्रश्रे वितारा सुखदा न तारा ॥ ३७७ ॥
॥ टीका ॥
इति शत्रुंजयकरमोचनादिसुकृतका रिमहोपाध्यायश्रीभानुचद्रविरचितायां वसंतराजटीकायां पोदकीरुते जीवित मरणप्रकरण मेकोनविंशतितमम् ॥ १९ ॥
अथेति ॥ पूर्वप्रकरणकथनानंतरं एकमकरणमधिकृत्य शकुनिरुते सौख्यादीनि बहूनि कथ्यते यस्मात्तानि पूर्वोक्तानि लघूनि प्रकरणानि द्विपथिकः छंदः ॥ ३७५ ॥ सुखावहेति ॥ इदं वस्तु मे सुखावहं भविष्यतीति प्रश्ने दक्षिणगा सुखाय भवति दुःखात्ययो दुःखाभावो मम भविष्यतीति प्रश्ने सैव प्रदक्षिणा दुःखं विनिहन्ति ॥ ३७६ ॥ क्लेश इति ॥ अधुना मम क्लेशः मंक्षु शीघ्रं विनश्यतीति प्रश्ने अनुलोमा मुखदा भवति न वामा अद्यापि मे दुःखमुदेष्यतीति प्रश्ने वितारा सुखदा न तारा३७७॥ ॥ भाषा ॥
इति श्री जटाशंकरतनयश्रीधरविरचितायां वसंतराजभाषाटीकायां पोदकीरुते जीवितमरणमेकोनविंशतितमं प्रकरणम् ॥ १९ ॥
अथेति ॥ या पोदकी स्तनाम प्रकरणमें बहुतसे सौख्यादिक कहै हैं, अब पहले कहआये जे सुखादिक तेही लघुप्रकरण ॥ यह श्लोक में द्विपथिक छंदकरके कहैं हैं ॥ ३७५ ॥ सुखावहेति ॥ ये वस्तु वा मैत्री मोकूं सुखकी देवेवारी होयगी ऐसो प्रश्न करे तब जो श्यामा दक्षिणमें होय तो सुख करे, और मोकूं दुःखको अभाव होयगो ऐसो प्रश्नकरै तो भी प्रदक्षिणा होय तो दुःखकूं दूरकरे ॥ ३७६ ॥ क्केश इति ॥ अब मेरो क्लेश शीघ्रही मिटैगो ऐसो प्रश्न करें तब अनुलोमा श्यामा सुखकी देबेवाली है. और वामा सुखकूं नहीं देवे है और अभी मोकूं दुःख होयगो ऐसो प्रश्न करे तो पोटकी वितारा होयें तो सुख देवे. और जो तारा होय तो सुख नहीं देवे ॥ ३७७ ॥
For Private And Personal Use Only