________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वसंतराजशाकुनसाराशानुक्रमणिका ।
१६९
३२२
३२३
विषयाः पत्र पं० श्लो० | विषयाः
पत्र पं० श्लो. आह्वानमंत्रः
३११ ७ ३११ ७
। त्रयोदशोवर्गः। सुवर्णादिसहितेपिंडेमुक्तउत्तमम
| पिंगलस्यशकुननिरूपणं . ३१८ ७ १ ध्यमाधमानि
३१२ १ १६३ पिंगलारुतेअधिवासनविधिः ३१९ । २ पिंडेविवादेवाणिज्यादिविचार
शकुनाचार्यस्यलक्षणं ३१९ ३ ३ णीयं
• ३१२ ३ १६४ दिननक्षत्रादिकबलपूर्वकपिंगला दक्षिणांगचेष्टादिभिः शुभं ३१२ ५ १६५ याः शकुन निरीक्ष्यम् ३२० १ ४ पिंड समादाय शुभचेष्टयाशुभं
शकुनदर्शनेनिषिद्धानि ३२० ३ ५ विपरीतनेष्टं
३१२ १६६ अधिवासने शस्तोवृक्षः ३२० ४ ६ शांतदिशिगमनेपूर्णफलं ३१३ ११६७
स्नानपूर्वकंसायंकाले वृक्षमूलेदीप्तदिशिगमने कार्यहानिः ३१३ ३१६०
गमनम् द्वितीयपिंडमपत्हत्यशांतदिगु
अवनि विशोध्यसरोजंविदध्यात् ३२२ ३८ डानेशुभम्
मृदादिना पिंगलयुगंप्रकल्प्यसलोहपिंडं समादायदीप्तदिग्गमने
रोजेनिवेशनं तिनिकृष्टम्
३१३ ७ १७०
| दशसुकाष्ठासुइंद्रादिलोकपालानां अष्टपिंडप्रकरणं।
| निवेशनम् मुनयः सारातिसारपिंडाष्टकं
नमोयुतैः सप्रणवैः स्वनाममंत्रैः चदंति
३१४ २ १७१ | अादिभिः पूजनम् ३२३ ३. ११ शुभेहि सायंपिंडाष्टकंभो
|अथासनमंत्र: तुमधिवास्य प्रभातेबहिर्या
! वृक्षेअवतरणमंत्रः
३२३ ६ . यात् ३१४ ४ १७२ आह्वानमंत्रः
३२४ ७१ . श्लोकपंचकेनार्चनविधिः ३१६ ६७ पूजाजपहोममंत्रः ३२४ २ . मंत्रस्तुतिः ३१५ ९ १७८ | अथाधिवासनमंत्रः
३२४ ३ . प्रथमपिंडग्रहणेशुभं द्वितीये अ
| मंत्रंजप्त्वामधुनासमिद्भिस्त ३१६ १ १७९ । द्दशांशहोमः
३२४ ८ १२ तृतीयपिंडग्रहणेऽशुभं चतुर्थे .
मधुनासमिद्भिर्तुत्वाध्यानम् ३२४ १० १३ शुभं पंचमे अभीष्टंषष्ठेविफलं ३१६ ३ १८० | चंडीथ्यानम्
३२४ १२ १४ मुनिपिंडग्रहणेअशुभअष्टमेसंता
पिंगलिकांसंपूज्यध्यानपूर्वकचं. पादि ३१६ ५ १८१ डीस्मरणं
३२४ १४ -१५ चंच्यापिंडानविक्षिपतितदाघोरयुद्धं ३१७ १ १८२ / पांडुरवस्त्रसूत्रः वृक्षवेष्टयेत्पूजी प्रथमेद्विपंचाशत् द्वितीयेत्रयोदश
गुरवेनिवेदयेच १२५ १ १६ श्लोकाः
३१७ ४ १ पृष्ठेप्रदीप्तांककुभंविधावतच्चेष्टित तृतीयेत्रयः चतुर्थे चत्वारिंशत् ३१७ ५ २ वीक्षणम्
३२५ ३ १७ पंचमेत्रयोविंशतिः षष्ठेद्वादश ३१७ ७ ३ | तांप्रणम्यतस्याःस्मरणपूर्वकगृहासप्तमे एकादश अष्टमेचतुर्दश ३१८ १ ४ ऽऽगमनं
३२५ ५ १८ नवमे एकादश
३१८ २ ५ | गुडाज्यपायसादिभिःकुमारिका समस्तवृत्तानामेकाशीत्यधि
णांभोजनम्
३२५ ५ १९ कशतं
३१८ ४ ६ | रात्रौशयनंकत्वातृतीयप्रहराते
For Private And Personal Use Only