________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते यात्राप्रकरणम्। (१९३) इति गमनागमनप्रकरणं त्रयोदशम् ॥ १३॥ अनागतोद्भावितभाविकार्यमायर्विचार्योद्धृतसारमेतत् ॥ चेष्टादिकं पांथसमूहमातुराख्यायते पांथसमूहतुष्टयै ॥३०३॥ प्रायेण गृहन्त्यधिवासनेन विनापि पांथाः शकुनं व्रजंतः ॥ तात्कालिकं जांघिकनामधेयं ब्रूमस्ततः संप्रति तादृशं तत् ॥३०४ ॥वरं श्रयेदुर्जनकृष्णसौ वरं क्षिपेत्सिंहमुखे स्वमंगम् ॥ वरं तरेद्वारिनिधिं भुजाभ्यां नोल्लंघयेदुःशकुनं तथापि ॥३०५॥
॥ टीका ॥
इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां वसंतराजटीकायां पोदकीरुते गमनागमनप्रकरणं त्रयोदशम्॥१३॥अनागत इति ॥ पांथ. मूहतुष्टयै पांथसमूहमातुः चेष्टादिकमाख्यायते । कीदृशमनागतोद्भावितभाविकायमिति अनागते काले उद्भावितं चेतस्यवधारितं यद्भाविकार्य तद्विचार्य सारमेतदुद्धतम् ॥३०३॥ प्रायेणेति ॥अधिवासनेन विनापि पांथाः व्रजतःप्रायेण शकुनं गृहंति ततस्तस्मात्कारणात्तादृशंजांघिकनामधेयं यःजंघावलेन जीवति स जांघिकस्तत्र द्वयं तात्कालिकं वयं ब्रूमः ॥ ३०४ ॥ वरमिति ॥ यः पुमान् दुर्जनकृष्णसी श्रयेत् तदरं सिंहमुखे यः स्वमंगं क्षिपेत् तदरं यः भुजाभ्यां वारिनिधिं तरेत् .
॥ भाषा ॥
इतिश्री जटाशंकरतनय ज्योतिर्विच्छीधरविरचितायां शकुनवसंतरा
जभाषाटीकायां पोदकीरुते गमनागमनप्रकरणं त्रयोदशं ॥ १३ ॥ अनागत इति ॥ मार्गमें यात्रीनके समूहकी तुष्टिके लिये पांथ समूहकी माता पोदकीकी होनहार कार्यके जानबेकू चेष्टादिक कहैहैं ॥ ३०३ ॥ प्रायेणेति ॥ पूजाविना शकुन ग्रहण करै ता गमन करबेत्रालेकू जांघिकनाम कहहै अर्थात् ऊंट अथवा डाक लेजाय बे वारो इनकासी नाईं जाननो ॥ ३०४ ॥ वरमिति ॥ जो पुरुष दुर्जन और कृष्णसर्प इनकं आश्रय ले सो और सिंहके मुखमें अपनो अंग पटकदे वोभी उत्तम. जो अपनी भुजानकर समुद्रकू तिर जाय सोभी उत्तम. जो कदाचित् दुःशकुन उल्लंघन करै तो श्रेष्ठ नहीं ।
रद
For Private And Personal Use Only