________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते हंसचार प्रकरणम्। पुंपक्षिणश्चेष्टितया न शब्दाः पुंसां विशेषात्फलदाभवंतिस्त्रिीपक्षिणी चेष्टितयान शब्दाः स्त्रीणां विशेषात्फलदा भवन्ति२०२॥
इति पोदकीरुते यात्राप्रवेशादिप्रकरणं सप्तमम् ॥७॥ एकत्र साथै बजतांबहूनांतुल्येऽपि जाते शकुने फलानि ॥ नानाप्रकाराणि भवंति येन तं हंसचारं प्रविचारयामः॥२०३॥ तारावहंत्यां विधुनाडिकायां शेमंकरी वामगतार्कनाड्याम् ॥ प्राणे प्रपूर्णे फलदानुलोमा वामापि रिक्त रहिता फलेन।२०४॥
॥ टीका ॥ सत्यां सोंवीमिति॥२०१॥ पुमिति॥ पुंपक्षिणः चेष्टितया न शब्दाः विशेषात्पुंसां फलदाः भवति । स्त्रीपक्षिणी चेष्टितया न शब्दा विशेषास्त्रीणां फलदा भवंति॥२॥
इति शकुंजयकरमोचनादिसुकृतकारिभिः महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतरानटीकायां पोदकीरुते यात्राप्रवेशादिप्रकरणं सप्तमं समाप्तम्॥७॥
एकत्रेति ॥ तमिति तं हंसचारं वयं प्रविचारयामः विचारगोचरीकुर्मः । येन तुल्येऽपिजाते शकुने नानाप्रकाराणि फलानि भवंति । केषाम् जनानां किं कुर्वतां बजतां कस्मिन् एकत्र साथै ॥२०३ ॥ तारेति ॥ विधुनाडिकायां चंद्रनाडिकायां वहंत्यां वायुना परिपूर्णायां तारा क्षेमंकरी भवति । अर्कनाड्या दक्षिणनाड्यां वहंत्यो वामाक्षेमंकरी भवति । पूणे वाणे अनुलोमा फलदा भवति । रिक्ते वामा फ
॥ भाषा॥
हानो. और पृथ्वीपतिकू समग्र पृथ्वी मिलनो याप्रकार अत्यंत लाभ जो जो होय ताकूही राज्य कहै हैं ॥ २०१ ॥ पुमिति ॥ पुरुषपक्षीकी चेष्टा गमन शब्द विशेषकरके पुरुषनर्वे कलके देवेवारे होयहैं. और स्त्रीपक्षीको चेष्टा गमन शब्द ये स्त्रीनकू फलके देबेवारे होय है।।२०२॥
इति श्रीजटाशंकरतनयज्योतिर्विच्छविरविरचितायां वसंतराजशाकुने भाषा कायां
पोदकीरुते यात्राप्रवेशादिप्रकरणं सप्तम समाप्तम् ॥ ७ ॥
एकत्रेति ॥ जो तीर्थयात्राकू सो पचासमनुष्यनको संग जाय ताको नाम सार्थ है बहुतसे मनुष्यनको एकसार्थमें शकुन सबनकू बराबर होय हैं. फिर जाकरके नानाप्रकारके फल होयहैं वो हंसचार ताय हम विचारकरैं हैं ॥ २०३ ॥ तारेति ॥ चंद्रनाडी बहती
For Private And Personal Use Only