________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १५८ )
वसंतराज शाकुने - सप्तमो वर्गः ।
भूत्वानुलोमा विदधाति शब्दं श्यामा विलोमा पुनरेव चाये ॥ निर्वाहयेत्सैव यदा तदानीं किंचिच्चिरात्कार्यमुपैति सिद्धिम् ॥ ॥ १७७ ॥ दृष्टोपविष्टा प्रथमं सशब्दा तारा व्रजंती तदनुप्रविष्टा ॥ पुंसामनल्पं फलमल्पकालाद्यच्छत्यभीष्टं विनिहत्यनिष्टम् ॥ १७८ ॥ करोति विष्ठां विधुनोति गात्रं शब्द विधत्ते श्रयति प्रदीप्तम् ॥ तारापि या नश्यति लीयते वा सा स्यादनिष्टैकफलप्रदात्री ॥ १७९ ॥ कृत्वा शब्दं वामतो मौनिनी वा ऋज्वी तारा ब्रह्मपुत्री भवेद्वा ॥ आशाचेष्टास्थान शांता नराणामाशापूर्तिः सा करोति क्षणेन ॥ १८० ॥
॥ टीका ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्यात् ॥ १७६ ॥ भूत्वेति ॥ यद्यनुलोमा तारा भूत्वा श्यामा शब्दं विदधाति पुनः सा एव विलोमा वामा यदा अग्रे निर्वाहयेत् तदा किंचित्कार्यं चिरात् चिरकालेन सिद्धिमुपैति ॥ १७७॥ दृष्टा इति ॥ बामभागे प्रथमं सशब्दा उपविष्टा दृष्टा तारा व्रजंती तदनु कुत्रचित्स्थले उपविष्टा संस्थिता पुंसामनल्पमभीष्टं फलम् अल्पकालादचिरादेव यच्छति अनिष्टमनभीप्सितं निति दूरीकरोतीत्यर्थः ॥ १७८॥ करोतीति ॥ या तारापि भूत्वा विष्ठां करोति गात्रं शरीरं धुनोति कंपयति शब्दं विधत्ते दीप्तं विचित्रं शब्दं श्रयति नश्यति नष्टा याति कुत्रचिल्लीयते वा लीना भवति सा अनिष्टैक फलदात्री स्यात् ॥ १७९ ॥ कृत्वेति ॥ वामतः शब्दं कृत्वा मौनिनी वा या ब्रह्मपुत्री ऋज्वी तारा भवेत् । कीदृशी आशाचेष्टास्थानशतिति आशादिक्वेष्टा
-
।। भाषा ॥
फिर शब्द करें तो बाई समय ब्रह्मपुत्रो फल लाभ करे ॥ १७६ ॥ भूत्वेति ॥ जो अनुलोमा होय करके शब्द करें, फिर वोही विलोमा होय तो कछूक विलंब करके कार्यकी सिद्धि होय ॥ १७७ ॥ दृष्टाइति ॥ तारा वामभागमें प्रथमशब्द करती बैठी हुई दीखे
फिर उडकरके कहूं स्थलमें जाय बैठे तो पुरुषनकूं वांछित फल शीघ्रही देवे अनिष्ट फल दूर करे है ॥ १७८ ॥ करोतीति ॥ जो पोदकी तारा होय कर विष्ठा करे और देहकूं कंपायमान करे और दीप्त शब्द करें और नाशकूं प्राप्त होय. या कहूं लीन होय जाय तो वो एक अनिष्टही फलकी देबेवारी है ॥ १७९ ॥ कृत्वेति ॥ बाँये माऊं शब्द करके मीन धारे हुये जो ऋज्ञी तारा होय जाय और दिशा, चेष्टा, स्थान ये शांता होय तो मनुष्य
For Private And Personal Use Only