________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पादकीरते यात्राप्रकरणम् । (१५१) तारा जित्वा शकुनैकदेवी स्थितिं विधत्ते यदि कुप्रदेशे ॥ स्यात्ममात्रं गमनोधतानां फलं तु किंचिन्न भवत्यभीष्टम् ॥ १५३ ॥ भक्ष्यमुखी यदि वामविभागं याति रटत्यधिरोहति वृक्षम् ॥ तद्विपदा सह वांछितमर्थ पांडविका वितरत्यचिरेण ॥ १५४॥ उन्नतदक्षिणपक्षविभागा मक्ष्यमुखी कृतपार्थिवशब्दाशांतदिशं भगवत्यनुलोमा गच्छति गच्छति तन्नृपतित्वम् ॥१५॥तारोपविष्टापि शुभप्रदेशे गवेषयंती लभते न भक्ष्यम् ॥ किंचित्तदोनं विदधाति लाभं संप्राप्तभक्ष्या कुरुते तु पूर्णम् ॥ १५६ ॥
॥टीका॥ व्ये सव्यं वामं अपसव्यं दक्षिणं सव्यं चापसव्यं च सव्यापसव्ये युगपत्समकालं लयंत्यौ श्यामे खल्लु निश्चयेन तदा प्रशस्ते शोभने भवतः । यतः ते तोरणाख्ये भवतः यदिवामस्थिता दक्षिणकायचेष्टा स्यात् । द्रुममाश्रयंती श्यामा फलस्य वृद्धयै स्यात् ॥१५२॥ तारेति॥शकुनैकदेवी ताराबजित्वा यदि कुपदेशे स्थिति विधत्ते करोति तदा गमनोधतानां क्षेममात्र स्यादभीष्टं फलं न किंचिच्च भवति ॥ १५३ ॥ भक्ष्यमुखीतिभिक्ष्यमुखी यदि वामविभागंयाति रटतिशब्दं कुरुते वृक्षमधिरोहति तदा अचिरेणकालेन पांडविका विपदासह वांछितमर्थ वितरति ददाति॥१५४॥उन्नत इति अनुलोमा ताराभगवती चेत् शांतदिशंगच्छति तदानृपतित्वं यच्छतीत्यर्थः कीदृशी उन्नतदक्षिणपक्षविभागा इति उन्नतः उच्चैः कृतः दक्षिणं पक्षविभागोयया सा तथा कीदृशीभक्ष्यमुखीभक्ष्यं मुखे यस्याःसा तथा पुनःकीदृशी कृतपार्थिवशब्दा इति कृतः पार्थिवःशब्दो यया सा तथेति ॥१५५॥ तारेति ॥ शुभप्रदेशे तारोपविष्टापीति पूर्व
॥ भाषा॥
तारेति ॥ शकुनकी एकही देवी तारा जो गमनकरके कुत्सितजगह कहिये निदि तस्थानमें जाय बैठे तो गमनकर्तापुरुषको कल्याणमात्र तो होय, परंतु वांछितफल कभी नहीं होव ॥ १५३ ॥ भक्ष्यमुखीति ॥ भक्षण जाके मुखमें होय ऐसी पांडविका वामभागमें जाय शन्द करै वृक्षपे चढ़जाय तो शीघकालमें विपदासहित वांछित अर्थ देवे ॥१५४॥ उन्नत इति॥ जो जेमने पंखकू ऊंचे करे हुये भक्षण जाके मुखमें होय. पार्थिवशब्द करती शांतदि. शाकू पोदकी गमनकर तो नृपतिभावकरे ॥ १५९ ॥ तारेति ॥ जो तारा प्रथम
For Private And Personal Use Only