________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३८ )
वसंतराजशाकुने - सप्तमो वर्गः ।
ताराभिधा पांथसमूहमाता या कीर्तिता शाकुनशास्त्र विज्ञैः ॥ विशेषतो द्वादश सान्वयानि नामानि तस्याः प्रतिपादितानि ॥ ११० ॥ ऋज्वी कपाटा स्खलिता तथांधा वक्रा च दूरा गुलिस्तिर्द्धा ॥ कांडाभिधा पष्ठगतार्द्धतारा स्याद्विप्रकारा पुनरर्धतारा ॥ १११ ॥ वामप्रदेशात्सरलं प्रयाति या दक्षिणं सा कथितवितारा || तारा व्रजत्यर्धपथप्रदेशात्पुननिवर्तेत कपाटसंज्ञा ॥ ११२ ॥
॥ टीका ॥
पूर्वोक्ते तारोतख्ये अभिमुखीतिसन्मुखमायांती परोङमखीतिअग्रेत्रजंती ऊर्ध्वमु खीति ऊर्ध्वमुत्पतंती अधामुखीति अधोमुखं भूमौपतंतीदक्षिणा दक्षिणवेष्टनाख्ये इति दक्षिणवेष्टनाख्या अदक्षिणवेष्टनाख्याच द्वेगती वामतो दक्षिणतश्च अवेष्टनादित्यर्थः एवं पृष्ठेऽष्टौ पुरश्च अष्टौ गतयो भवति ॥ १०९ ॥ ताराभिधेति || शाकुनशास्त्रविज्ञैः या पथसमूहमाता ताराभिधा कीर्त्तिता प्रोक्ता तस्यास्ताराभिधायाः सान्वयानि यथार्थानि द्वादश नामानि प्रतिपादितानि कथितानि । कचिन्नामानि तस्याः प्रतिपादयामः इत्यपिपाठः। तत्र प्रतिपादयामः कथयाम इत्यर्थः ॥ ११० ॥ ऋज्वीति ॥ ऋज्वी १ कपाटा २ स्खलिता : अंधा ४ वा ५ दूरा ६ गुलिकिः ७ ऊर्द्धा ८ कांडा ९ पृष्ठगता १० अर्धतारा द्विप्रकारा स्यात् ११ पुनः अर्धतारा १२ क्वचित कांडागता पृष्ठगता तथान्येत्यपि पाठः । इति ताराया द्वादश नामानि ॥ १११ ॥ अथैतस्याः नाम्नां लक्षणान्याह || वामप्रदेशादिति ॥ सा ऋज्वीनाम्नी तारा कथि ता प्रतिपादिता सा का या वामप्रदेशादक्षिणं विभागं सरलं प्रयाति या तारा व्रज
।। भाषा ॥
दक्षिणा पूर्व कह आये दूसरी दक्षिण वेष्टना जो वांयेमाऊंते और जेमने माऊते वेष्टनकरे वो वेष्टना आगेकी पीठ पीछेकी आठ आठ प्रकारकी गति जिनकी ऐसी ये आठ हैं ॥ १०९ ॥ ताराभिधेति ॥ शकुनशास्त्र के जानवे वारेनने ये तारा जो पोदकी सो कार्यवान् पुरुषनकी और यात्रीनक माता कही है ताके द्वादशनाम यथायोग्य विशेषकरके कहे हैं ॥ ११० ॥ ऋज्वीति ॥ ऋ
१ कपाटा २ स्खलिता ३ वा ४ वा ५ दूरा ६ गुलिकी ७ ऊर्ध्वा ८ कांडा ९ पृष्ठगता १० द्विप्रकारा ११ अर्द्धतारा २२ ॥ १११ ॥ वामप्रदेशादिति ॥ वांये देश दक्षिणदेशमें सरल चली जाय वाकूं ऋच्ची कहें हैं, और जो आधी दूर मार्ग में चलके फिर पी
For Private And Personal Use Only