________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरते स्वरप्रकरणम्। युद्धप्रवेशेऽथ गृहप्रवेश श्रेयःप्रदः स्यानिनदोऽपसव्यः॥ वामः पुनः पांडुरपुंड्रवत्या भवत्यभीष्टः प्रतिकूलवती॥१७॥ पार्थिवश्चिलिचिलिस्वर उक्तः शूलिशुलि इति यः स तथैव।। कूचिकूचिचिकुचिकितिशब्दौ द्वाविमौ निगदितौ पुनराप्यौ। ।। ५८ ॥ कीतुकीतु इति तैजससंज्ञस्तैजसास्तु निनदाः स्वलिलाख्याः ॥ मारुतौ तु चिलिकुस्वरचीचीनिस्वनौ निगदिती मुनिमुख्यैः ॥ ५९॥
॥ टीका ॥
नर्थफलाप्तिहेतुः स्यात् । पृष्ठे निनादः पृष्ठे स्थितानां फलकृद्भवति । अग्रभागे शब्दः निषेधकारी स्यात्। ग्रंथांतरे तु पृष्ठरवागमननिषेधकौति प्रोक्तं तद्यथा। संमुखमायांती वा पृष्ठरवा वा तिरो भवति वाचा।अत्यंतदुष्टचेष्टा या वा सा वारयेद्गमनम्॥ इति ।। ५६ ॥ युद्धप्रवेश इति । युद्धप्रवेशे तथा गृहप्रवेशे अपसव्यो दक्षिणः शब्दः श्रेयाप्रदः स्यात् । पुनः पांडुरपुंड्रवत्याः पांडुरं धवलं पुंडू तिलकं विद्यते यस्याः सा पोदक्या इत्यर्थः । वामो निनादः अभीष्टोऽपि प्रतिकूलवर्ती भवति प्रतिकूलो वर्तते इत्येवंशीलः अशुभकारी स्थादित्यर्थः ।। ५७ ॥ पार्थिव इति ॥ चिलिचिलिस्वरः पार्थिवः उक्तः पृथिव्या अयं पार्थिवः शूलिशूलि इति यः सोऽपि तथैवेति पार्थिवे इत्यर्थः । पुनः कूचिकूचि चिकुचिकिति शब्दौ दावाप्यौ धनप्रापको निगदितौ प्रतिपादितौ ॥ ५८ ॥ कीविति ॥ कीतुकीतु इति
॥ भाषा॥
वेवालो, और जेमनो शब्द अनर्थफलको करकेवालो, और पीठ पिछाडी शब्द होय तो पीट पीछे स्थित होय तिनकू फलको करवेवालो होय, और अग्रभागमें शब्द होय तो निषेधकरवेवारो जाननो ॥ १६ ॥ युद्धप्रवेश इति ॥ युद्धप्रवेशमें अथवा गृहप्रवेशमें जेमनो शब्द होय तो कल्याणको देवेवारो हाय और फिर श्वेतवर्ण होय और तिलक जाके विद्यमान होय ऐसी पोदकीको वायों शब्द अभीष्टहै तौहू अशुभ करबेवारो होय ॥ ५७ ॥ पार्थिव इति ॥ चिलिचिलि या स्वरकी पार्थिवसंज्ञाहै और शूलिशूलि या स्वरकीभी पार्थिवसंज्ञा है और कचि कचि चिकुचिकु ये दोनों स्वरनकी आप्यसंज्ञा कहीहै ॥२८॥ कीवीति ॥ की
For Private And Personal Use Only