SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरते स्वरप्रकरणम् । ( ११९) पोदकारुतविचारमिदानी कुर्महे यमधिगम्य मनुष्यः ॥ भाविकर्मफलपाकपरीक्षासु क्षमो भवति योगिसहक्षः ॥५१॥ लाभदश्चिलिचिलीति निनादः शूलिशूलिनिनदोऽपि तथैव।। कूचिकचिनिनदोऽपि जलार्थे व्याहृतौ चिकुचिकूस्वर उक्तः५२ कीतुकीतु इति यो मधुरोऽसौ कामतस्तु निनदःस्खलिताख्यः। स्याङ्याय नियमेन चिचीति निःस्वनश्चिलिकुनाद इहार्थः५३॥ ॥ टीका ॥ पुनः प्राप्ताः कूणानि तु॥५॥यथास्वंभव्याभव्यानि अन्ये त्वाहुः यत्र रवौ चतस्रोऽपि दिशस्तप्ताः अन्यदा यथायोगे शांतास्तप्ताश्च प्राग्वत् । अस्वस्थे मनसि तप्तदिशि शुभः शकुनः स्वस्थे मनसि तु छतायो शकुनः शुभः दीप्तायां दिशि शकुने तत्रैव प्रतीक्ष्य तस्यां दिशि शांताया जातायामग्रतो गमनं भव्यमेव ज्ञेयम् ॥ इति ग्रंथांतरीयदिग्विभागचक्र समाप्तम् ॥" पोदकीरुत इति ॥ पूर्व व्याख्यातत्वात्पुनः न व्याख्यायते॥५१॥ लाभद इति ।। चिलिचिलीति निनादः लाभदो भवति तथैव शूलिशूलि निनदोऽपि तथैव । लाभद उक्त इत्यर्थः । कूचिकूचीति च शब्दः जलार्थो भवति सा तृषार्ता इमं शब्दं प्रयुक्त इत्यर्थः आइतौ चिकचिकुस्वर उक्तः आहतिराह्वानमित्यर्थः ॥ ५२ ॥ कीविति॥ कीतुकीतु इति यो मधुरः शब्दः असौ कामतो भवति तु पुनरर्थे ॥भाषा॥ करेगा ॥ १४ ॥ ईशानोत्थैरिति ॥ ईशानकोणके रूढशकुन करके चोर लोग गांवमें जायेंगे तथापि चौर्यधनकी प्राप्ति नहीं होने की, रोगीजनकी चिंतासमयमें यह शकुन मृत्यु सूचक फल देवेगा शुभ कार्यमें अशुभफल देवेगा ॥ १५ ॥ ईशेति ॥ प्रश्नचिंतामें ईशानकोणका शकुन होवे तो युद्धस्थान छोडके सेनापलायन करेगी ॥ १६॥" पोदकीरतेति ॥ पादकीके शब्दमें विचार करूंहूं, मनुष्य जाय प्राप्त होय कर होन हार कर्मफलकी परीक्षाकू सुगम जान जाय ॥ ५१ ॥ लाभदेति ॥ चिलिचिलि ऐसो शब्द करे तो लाभको देवेवारो होय, और शूलिशूलि ये शब्दभी लाभकू देवेहै और कूचि कूचि ऐसो शब्द पक्षी तृषार्त होय जब करे है याते जलके अर्थ जाननो और चिकुचिकु ऐसो स्वर कहै तो आह्वानके अर्थ अर्थात् बुलायवेके अर्थ जाननो ॥ ५२ ॥ कीविति ॥ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy