________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११२) वसंतराजशाकुने-सप्तमो वर्गः। दिकालचेष्टागतिभावशब्दस्थानः शुभैः सप्तविधःप्रशान्तः॥ भवेत्पुनस्तैरशुभैः समस्तैः सप्तप्रकारःशकुनः प्रदीतः॥४६॥ अभस्मिताद्याः ककुभः प्रशस्ता विष्टयादिदोष रहितश्च कालः॥ अवामचेष्टागतिरप्यवामा भवेत्प्रसनो मधुरो विरावः . ॥४७॥ स्थानं मनोहारि तदेतदेवं सप्तप्रकारं कथयंति शांतम् ॥ सप्तप्रभेदं पुनरेतदेव वदन्ति दीप्तं विपरीतभावात् ।। ४८॥
। टीका ॥
उपैति आगच्छति याति ततोऽन्यत्र दिक्ष यांतीति भावः॥४५॥अथ दशप्रकारेषु शांतदीप्तेषु सप्तानामेवात्र सोपयोगित्वात् तानेवाह ।। दिक्कालेति ॥ दिकालचेष्टाः गतिभावशब्दस्थानः शुभैः सप्तविधः प्रशांतः स्यात्पुनस्तैरशुभैः समस्तैः सप्तविधः शकुनः प्रदीप्तो भवेत् ।। ४६ ।। अभस्मिताद्या इति ॥ भस्मितादिवर्जिताः ककुभः पंच दिशः सर्वकालं सदैव प्रशस्ताः शांता इत्यर्थः विष्टयादिदोषैः रहितश्चकालः प्रशांत इत्यर्थः । विष्टिस्वरूपं त्वेवम्। 'कृष्णे च त्रिदशा रात्रौ दिवा सप्त चतुर्दशी॥ एकैकतिथिवृद्ध्या तु शुक्ले विष्टिः प्रकीर्तिता' ॥ इति । आरंभसिद्ध्यादौ अवामा चेष्टा दक्षिणा चेष्टा प्रशांता गतिरप्यवामा दक्षिणां प्रशांता भावोध्यवसायः प्रसन्नः प्रशांतः विरावो ध्वनिः मधुरः अक्रूरः प्रशांतः॥ ४७ ॥ स्थानमिति ॥ मनोहारि स्थानं शांतं तदेवं पूर्वोक्तप्रकारेण सप्तविधं शांतं कथयंति
॥ भाषा ॥
जाननो ॥ ४५ ॥ दिकालेति ॥ दिशा काले चेष्टा गति भाव शब्दस्थान ये शुभ होय तो इन करके सात प्रकारको प्रशांत होयहै और: पुनः ते अशुभ होय तो इन करके सात प्रकारको शकुन प्रदीप्त होय है ॥ ४६ ॥ अभस्मिताद्या इति ॥ भस्मितादिक करके वर्जित पांचों दिशा तिनकी शांतासंज्ञाहै, और भद्रादिक शेप करके रहित काल सो प्रशांत है, और दक्षिया चेष्टागति ये दोनों शांता है, और नथुरशब्द होय तो प्रशांत शकुन जाननो ॥ ४७ ! स्थानमिति ॥ मन• हरे ऐस: सुंदरस्थान सोभी शांतहै या प्रकारकर सात प्रकाण को शांत कहै हैं, फिरविपरतिभावंत काही मालक करके दीत कहै हैं ॥ ४८ ॥
For Private And Personal Use Only