________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ११० )
वसंतराजशाकुने- सप्तमो वर्गः ।
दग्धा दिगुक्ता दिननाथमुक्ता विवस्वदाता भवति प्रदीप्ता ॥ साधमितायां सवितां प्रयाता शेषा दिगंताः खलु पंच शांताः ॥ ४० ॥ दग्धप्रदीतोद्गतधूमशांतदिशां यदा सांस्थितमन्तराले ॥ शेषं तदाशायुगलं विमिश्रमाहुर्यथामन्नफलं फलज्ञाः ॥ ४१॥ यस्यां स्थितोऽर्कस्तदुपक्रमेण दिज्वालिनी धमवती तदन्या || छाया जला कर्दमिता धरित्री भस्मावितांगारवती तथेति ॥ ४२ ॥
॥ टीका ॥
ૐ
दग्धेति ॥ पूर्वं व्याख्यातम् ॥ ४० ॥ दग्ध इति ॥ आसां दग्धप्रदीप्तोद्गत धूमशांत दिशां यदंतराले आशायुगलं तत्फलज्ञाः विमिश्रमा- ॥ इदं प्रभात यंत्रम् ॥ डुः । कीदृग्यथासन्नफलमिति यथा येन प्रकारेण यदासन्नमिति पाठे पूर्वोक्तः अंगारवती दिशां तत्सदृशं फलं यस्य स तथा ॥ ४१ ॥ यस्यमिति ॥ यस्यामः स्थितः उदयं भस्मान्विता प्राप्तस्तदुपक्रमेण तत्परिपाट्या इमा दिशो ज्ञेयाः । यस्यां रविः स्थितः सा दिग्ज्वालि नी । तदनंतर धूमवती ततोन्या छाया
उ०
॥ भाषा ॥
करके आटो दिशानकूं भोगे हैं ॥ ३९ ॥ दग्धेति ॥ सूर्य जा दिशाकूं छोडदे है वाकी दग्धा संज्ञा है, और सूर्य जा दिशामें प्राप्त होय वो दिशा प्रदाता कहें हैं, और सूर्य जा दिशामें अगाडी जायोचा है हैं वो दिशा घूमिता, और पांचों दिशा की शांता संज्ञा है || ॥ ४० ॥ दग्ध इति ॥ दग्वा, प्रदीघा, धूमा, शांता इन दिशानके मध्य में स्थित जो दोनों दिशानको शेष रह्यो दिशानको युगल ताकूं फल जानवेवाले विमिश्रनामपूर्व दिशानकी सदृशफल जाको नाम सो विमिश्र कहे ॥ ४१ ॥ यस्यामिति ॥ जा दिशामें सूर्य स्थित होय चो दिशाज्वालिनी ताते अगाडी धूमवती ताते अगली छाया ताते अगली जला ताते अगली कर्दमिता ताते अगली धरित्री ताते अगली भस्मान्विता ताते अगली भंगारवती ॥ ४२ ॥
वा०
Acharya Shri Kailassagarsuri Gyanmandir
धरित्री
For Private And Personal Use Only
पू०
ज्वालिनी
प
BET
afr
आ०
धूमवती
द०
छाया
न०
जण