________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १०७ )
पोदकीरुते शांतप्रकरणं द्वितीयम् । इति पोदकीरुते अधिवासनप्रकरणं प्रथमम् ॥ १ ॥ शांतदीप्तककुभादिविशेषः कथ्यते च स किलायमशेषः ॥
ते भवति यत्र मनुष्यः सर्वथा शकुनसंविदधृष्यः ॥ ॥ ३५ ॥ दग्धा दिगेशी ज्वलिता दिगेंद्री संधुक्षिता चानिलदिक्रमेण ॥ त्र्यंतयामार्धमभिप्रवर्त्यस्याद्यावदर्धप्रहरो दिनस्य ॥ ३६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
॥ टीका ॥
पक्षी चैत्र निरीक्षते तदा तत्करणीयसिद्धिर्भवेत् । प्रशांते धर्मसंबंधिनि प्रश्ने पक्षी चेन निरीक्षते तदा तत्करणीयनाशो भवेत् ॥ ३४ ॥
इति श्री शत्रुंजयकरमोचनादिसुकृतकारि महोपाध्यायश्रीभानुचंद्र गणिभिर्विरचितायां वसंतराजटीकायां पोदकीरुते अधिवासनप्रकरणं प्रथमम् ॥ १ ॥ शांतदीप्तति ॥ अथास्माभिः किल इति सत्ये अपमशेषः समस्तः शांतदीप्त ककुभादिविशेषः कथ्यते प्रकटीक्रियते । यत्र यस्मिन्नियं शांता दिकू इयं प्रदीप्तादिक इत्यादिको यो विशेषः तस्मिन् हते मनसि धृते मनुष्यो मानवः सर्वथा श कुन संविच्छ कुनज्ञानं तस्या अधृष्यः धर्षितुं तिरस्कर्तुमशक्यो भवतीत्यर्थः ॥ ३५॥ aar दिशीति ॥ लोकद्वयं पूर्वमेव व्याख्यातं तथाप्यत्र व्याख्यायते ॥ ३६ ॥
॥ भाषा ॥
तो कार्यको नाश होय, और जो उग्रकार्यको प्रश्न होय पक्षी जो न दीखै तो कार्य की सिद्धि होय ॥ ३४ ॥
इति श्रीजटाशंकर तनूजन्मज्योतिर्विद्वर श्रीधरविरचितायां वसंतरा जशाकुन भाषाटीकायां पोदकीरुते अधिवासनप्रकरणं प्रथमम् ॥ १ ॥ शांतदीप्नेति ॥ शांता दीप्तादिक आठ दिशा अब कहें हैं जो मनुष्य इनकूं मनमें जानती रहे तो सर्वथा शकुनवेत्तान में योग्य होय || ३५ ॥ दग्धा दिगैशीति ॥ चार घडीके तडकेंस लेकर दिनको अर्द्ध प्रहर होय तावत् ईशान दिशा दग्धा और ऐंद्री दिशा
For Private And Personal Use Only