________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(९६)
वसंतराजशाकुने-सप्तमो वर्गः। स्निग्धपुष्पफलपल्लवद्रुमा शिष्टतोकसुखसंचरा समा ॥ सर्वतश्च सुतरां मनोरमा सा क्षमा शकुनदर्शने क्षमा ॥ .॥६॥ निवर्तनानीह च चक्रवर्तिप्रयोजने पंच दशोदितानि । सामन्तपृथ्वीभृदमात्यकार्येष्वाऽऽहुर्नव त्रीणि जनान्तराणि ॥ ७॥
।। टीका ॥
दुष्टसत्वामेति दुष्टा मांसाशनाः सत्त्वाः प्राणिनो यत्र तत्तथा। पुनः कीदृक् अमनोरममिति न मनोरमं मनसो नाहादकमित्यर्थः ॥ ५॥ स्निग्ध इति ॥ शकुनदर्शने शकुनावलोकने सा क्षमा वसुंधरा क्षमा समर्था कीदृशी स्निग्धपुष्पफलपल्लवद्रुमा इति स्निग्धाःसचिक्कणा नवीनत्वात् पुष्पफलपल्लवाः प्रतीता येषु एवं विधा दुमा वृक्षाः यस्यां सातथा।पुनः कीदृशी शिष्टलोकमुखसंचराइति शिष्टा मनःकालव्यरहिता येजनाः तेषां मुखेनानायासेन संचरोसंचरणं यस्यां सा तथा पुनः कीद्वशी समा इति अविषमा देवखातादिरहिता सुतरामतिशयेन सर्वतः सर्वस्मिन् प्रदेशे मनोरमा मनोहारिणीत्यर्थः॥६॥ निवर्तनानीति॥इह चक्रवर्तिप्रयोजनेचक्रपतिका योद्देशे पंचदशनिवर्तनानि उदितानि कथितानि सामंतपृथ्वीभृदमात्यकायेंग्विति स्वदेशनिकटवर्तिभूभृत्सामंतः पृथ्वीभूद्राजा अमात्यः सचिवः सामंतश्च पृथ्वीभच्च अमात्यश्चेति पूर्वमितरेतरद्वंद्वः ततः कर्मधारयः । एतेषां कार्यषु नव निवर्तनानि कथितानि जनांतराणामितरजनानां त्रीणि निवर्तनानि ॥ ७ ॥
॥ भाषा॥
एमांसके आहारकर्ता प्राणी जहां हाये, और मनकू आबाद न करे भययुक्त होय ऐसी पथ्वी जहां होय, तहां 'शकुन' देखनो नहीं ॥ ५ ॥ स्निग्ध इति ॥ चिक्कण नवीन पुष्प पल पलुन जिनमें ऐसे वृक्ष जा जगह हायँ शुद्धमनके सज्जन मनुष्यन को सुखपूर्वक विचरनो जहां होय और समान होय, और सर्वदेशमें मन प्रसन्न करनेवाली होथ ऐसी पृथ्वी शकुनके देखनमें योग्यहै ॥ ६ ॥ निवर्तनानीति ॥ या पृथ्वीमें चक्रवर्ती राजानके कार्यमें पंद्रह निवर्तन कहहै, और अपने देशके निकटवर्ती ग्रामनको अधिपति होय सो सामंत और राजा, और मंत्री इनके कार्यमें नो निवर्तन कहेहैं, और मनुष्यनके कार्यमें तीन नि
For Private And Personal Use Only