________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailassagerul Gyanmandit
मान
॥ए
॥
शुजनुजौ निजमिजुजो मुजात् । समधिगम्य निदेशमविघ्नकं ॥ फुतमथाह्वयतां सुसलाटकान् । सकलवास्तुकशास्त्रविचक्षणान् ॥२४॥ शुभमुहूर्तविलोकनकोविदा-नथ समाह्वयतिस्म यतीश्वरान् ॥ जिनवरोरुरुचिः सचिवेश्वरः । कृतिवरः सुकृतांचितमानसः ॥२५॥ वृष्बंधुनिदेशेन । श्रीमत्कयाणसागरान् ॥ पद्मसिंहः परानंदः । पद्मयालिंगितः सदा ॥ २६ ॥ युग्मं ॥ सूरयोऽपि पुरमे तदाययु-रायतो यतिगणैरसंकृताः॥धार्मिकोन्नतिमतीव वीक्ष्य ते । आईतामितसुशास्त्रपारगाः ।२७।
त्यारपछी सुंदर भुजाचाळा ते बन्ने भाइओए पोताना राजाना हाथनो हुकम मेळवीने कोइ जातनी अगवद विना सघळां शिल्पशास्त्रमा हुशीयार एवा सारा सलाटोने जलदी बोलाव्या. ॥२४॥ पछी जिनेश्वरमभुमा मनोहर प्रीतिवाळा महाबुद्धिवाळा अने पुण्ययुक्तमनवाला, हमेशां लक्ष्मीथी युक्त थवेला, अने परमआनंदमा रहेनारा एवा ने मंत्रीश्वर पद्मसिंहशाहे पोताना महोटा भाइना हुकमथी उतम मुहूर्त जोवामा कुशल तथा मुनिओमा अग्रेसर एवा श्रीमान् कल्याणसागर सूरीश्वरजीने
बोलाव्या. ॥ २५॥ २६ ॥ त्यारपछी यतिगणोबडे करीने शोभता अने अरिहंत प्रभुना अपार शास्त्रोना पारंगामी एवा ते ४/ सूरीश्वर पण भविष्यमा थनारी धर्म संबंधि अत्यंत उन्नति जोइने ते शेहेरमा (नवानगरमां) पधार्या ॥ २७ ॥
॥ए
॥
For Private And Personal Use Only