________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarsur Gyanmandir
पर्धमान / वाणिज्यं कुर्वतोात्रोः । सदा मिलितयोस्तयोः ॥ लक्ष्मीरपि प्रसन्नाभू-नीतिमा कचित्तयोः ॥७॥ चरित्रम्, ॥६॥
नृपस्यापि रमालानो । भूरिवाणिज्यतस्तयोः॥ महानेवाजवत्कूप-स्येव वारिदवर्षणात् ॥ ७॥ एवं गता हादशवत्सरीद । नृपप्रसादाक्षणवत्तयोश्च ॥ जिनाचनप्रीतहृदोः सदैव । संप्राप्तकीर्तिवजयो. रथारं ॥ ए॥ एकदा राज्यसिंहोऽसा-वपुत्रो निजमानसे ॥ यशसा वर्धमानस्य । इनश्चैवमचिंतयत् ।१ मया तु नार्जिता कीर्तिः । केवलं धनमर्जितं ॥ जराजर्जरितेनापि। दृष्टं नैव सुताननं ॥११॥
हमेशा साथे मळीने व्यापार करता अने केवल न्यायमार्गमाज मनवाळा एवा ते बन्ने भाइओपर लक्ष्मी पण प्रसन्न थइ. *॥७॥ पछी ते बन्ने भाइओना घणा व्यापारथी बरसादना वरसबाथी जेम कूवाने ( लाभ थाय ) तेम राजाने पण लक्ष्मीनो
मोटो लाभ थयो. ॥ ८॥ हवे एवी रीते जिनेश्वर प्रभुनी पूजामा हमेशा प्रीतियुक्त हृदयवाळा अने प्राप्त करेल छे कीर्तिनो समूह जेमणे एवा ते बन्ने भाइओने राजानी कृपाथी अहीं वसतां थका क्षणनी पेठे चार वरसो तुरत व्यतीत ययां. ॥ ९ ॥ हवे एक दिवसे ते पुवरहित रायसीशाह वर्धमानशाहना यशथी दुभाइने पोताना मनमा एम विचारवा लाग्या के,
T ॥ ६॥ । १० ॥ में तो कीर्ति पण मेळवी नहि, अने फक्त धनज उपार्जन कयु, तेमज घडपणथी जीर्ण थयां छतां पण में पुत्रनु मुख 87 तो जोयुज नहि. ॥ ११ ॥
For Private And Personal Use Only