SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वर्धमान ०१ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir वर्य चिह्नणसरोऽर्ककुंडकं । इस्तिपर्वतकदंब का द्रिकं ॥ सूरयः प्रमुदिता दर्शयन् । संघपं च तदुदंतपूर्वकं ॥८५॥ तीर्थेऽत्रारात्रिकं कर्म । ध्वजारोपणकादि च ॥ भूरिद्रव्यव्ययेनासौ । कृतवान् कृ तिनां वरः ॥ ८६ ॥ स्थितश्चैवमयं तत्र । पंचदशदिनावधिं ॥ पूजयंस्तीर्थनाथं तं । भावतः संघसंयुतः ॥ ८१ ॥ कृतप्रयाणोऽथ ततश्च चाल । वाजित्रनादैः परिपूरयन् दिशः ॥ सिंहावलोकेन स तीर्थनाथं । विलोकयन् संघयुतः शनैः शनैः ॥ ८० ॥ क्रमेणैवं समायात श्चलन् संघपतिस्ततः ॥ नवीननगरस्याथ | समीपेऽमित संमदः ॥ ८९ ॥ पछी ते आचार्य महाराजे खुशी थने ते संघपतिने मनोहर चिल्लण तळाव, सूर्यकुंड, हस्तगिरि, तथा कदंब गिरि तेओना माहात्म्यना वृत्तांत कहेवा पूर्वक देखाड्यां ।। ८५ ।। पछी कृतार्थ ओमां उत्तम एवा ते वर्धमानशेठे ते तीर्थमां आरती उतारवानुं तथा ध्वजा चढाववा आदिकनुं कार्य घणुं द्रव्य खर्चीने कर्यु. ॥ ८६ ॥ एवी रीते ते वर्धमानशाह शेठ त्यां ते तीर्था. धिराजने भावथी पूजताथका संघ सहित पंदर दिवसो सुधी रह्या ॥ ८७ ॥ पछी वाजीत्रोना शब्दोवडे दिशाओने पूरता था तथा ते तीर्थाधिराजने सिंहनी पेठे पाछु बाळी जोता थका संघसहित त्यांथी प्रयाण करीने धीमे धीमे चालवा लाम्या. ॥ ८८ ॥ एवी रीते त्यांथी चालता थका ते संघपति अनुक्रमे अत्यंत हर्ष सहित नवानगर पासे आवी पहोंच्या. ।। ८९ ॥ For Private And Personal Use Only चरित्रम्, ॥ ८१ ॥
SR No.020877
Book TitleVardhaman Padmasinh Shreshthi Charitam
Original Sutra AuthorN/A
AuthorAmarsagarsuri
PublisherShravak Hiralal Hansraj
Publication Year1924
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy