________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kallassagarsur Gyanmandir
चरित्रम्,
वर्षमान-5 मेघगर्जगनिरध्व निर्जगौ । वर्धमान इति भूपतिप्रति ॥ सिकशैलनमनोत्सुकः प्रनो। यामि संघस-
हितो हितार्थ्यहं ॥ ३७॥ संघयात्रिकलोकानां । रक्षार्थ पथि दीयतां ॥ कृपयकं सशस्त्राणां । सु. भटानां शतं मम ॥ ३० ॥ नृपेणाथ समादिष्टाः । क्षत्रियाः सुजटोत्तमाः ॥ स्वीकृत्य श्रेष्टिनो वाचं । तं तेऽपि समागताः ॥ ३५ ॥ ततो दृष्टेन भूपेन । श्रेष्टिने ते सपर्पिताः ॥ रक्षार्थ पथि संघस्य । रणकर्मैकजीविनः ॥ ४०॥ मंत्रिणा प्रेरितोऽथासौ । भूपतिः श्रेष्टिनं जगौ ॥ ममापि वचनं त्वेक । स्वीकार्य जवता ध्रुवं ॥४१॥
मेघना गग्विसरखी गंभीर वाणीथी ते वर्धमानशाह शेटे महाराजा प्रत्ये कहा के, हे स्वामिन् ! आत्माना हितनो अर्थी एवो हुँ सिद्धगिरिने नमवामाटे उत्सुक धयो को संघसहित जाउंछ । ३७ || माटे मार्गमा संघना यात्राळुलोकोना रक्षणमाटे कृपा करीने आप भने हरीयारबंध एकसो सुभटो आपो. ॥ ३८ ॥ त्यारे महाराजाए पण शेठना ते वचननो स्वीकार करीने उत्तम क्षत्रिय सुभटोने हुकम कर्यो, अने तेओ पण त्या जलदी आव्या, ॥ ३९ ॥ पछी खुशी थयेला राजाए संग्रामना कार्य परज आजीविका चलावनारा ते सुभटोने मागेमा संघनी रक्षामाटे शेठने सोप्या. ॥ १० ॥ पछी मंत्रिनी प्रेरणाधी ते महाराजाए वर्धमानशाहशेठने को के, तमारे मारुं पण एक वचन खरेखर स्वीकार जोइए. ॥ ४१ ॥
1900
For Private And Personal Use Only