________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailasagarsur Gyanmandir
चरित्र
वर्धमान- रूपदेवीति तस्याभू-माझी शीलगुणोज्ज्वला ॥ सौंदर्येण स्वरूपस्य । यया देवी तिरस्कृता ॥॥
तत्कुक्षिशुक्त्यां खलु शौक्तिकेयौ । बभूवतुः पुत्रवरौ मनोज्ञौ ॥ वृकस्तयोरस्ति हि लक्षधीरो। र. णांगणे धैर्यगुणोपयुक्तः ॥॥ श्रीमान् लघुालणनामधेयः । सुलक्षणैर्लक्षितदेवनागः ॥ औदा. र्यगांजीयगुणौघपंक्ति-संप्रीणितार्थिवजगीतकीर्तिः ॥ ए॥ अथान्यदा पूर्वविनिर्मितेन । दुष्कर्मणा तस्य वनूव देहः॥ कुष्टानिनुतः परितश्च चित्रं । प्रपीडितौ तत्पितरौ बभूवतुः ॥ १० ॥
ते राजाने शीलगुणथी निर्मल रूपदेवी नामे राणी हती, के जेणीए पोताना रूपना सुंदरपणाथी देवीनो पण तिरस्कार को हतो. ॥ ७ ॥ तेणीनी कुक्षिरूपी छीपमा मुक्ताफलसरखा वे मनोहर पुत्रो थया, ते बन्नेमा महोटो लक्षधीर नामे हतो,
केजे रणसंग्राममा धैर्यगुणवाळो हतो. ॥ ८ तेमज जेना शरीरमा उत्तम लक्षणो देखाता हता, तथा उदारता अने गंभीरता त आदिक गुणोना समूहथी खुशी थयेला याचकोना समूहथी जेनी कीर्ति गवायेली छे, एवो श्रीमान् लालण नामे न्हानो पुत्र
हतो. ॥ ९॥ हवे एक समये पूर्व करेला दुष्कर्मना योगथी ते लालणना शरीरमा कुष्टरोग थयो, परंतु आश्चर्यनी बात छे के, 5. तेथी तेना मातपिता पण दुःख पामवा लाग्या! ॥१०॥
SSOCIETACANCERIAGARACK
For Private And Personal Use Only