________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagerul Gyanmandit
पर्थमान
॥५४॥
MAHARMA-CA
भाव एव भविनां भवार्णवा-तारकः कुगतिवारको मतः॥ तीर्थयात्रिकजनोऽपि जावत-स्तूर्णमेव बनतेऽपवर्गकं ॥२६॥ न्यायोपार्जितवित्त एव नविको भावेन यात्रा शुना। श्रीशत्रुजयरैवतार्बुदमहासंमेतशैलादिषु ॥ कुर्वन्निर्मलमानसो जिनवरं संपूजयन् नक्तितः। संप्राप्नोति सदैव मुक्तिमहिलासौख्यं क्षणेनाक्षयं ॥ २७॥ चतुर्विधेन संघेन । युक्ता ये नविनो जनाः ॥ कुर्वते तीर्थयात्रा ते । तीर्णा एव नवार्णवात् ॥ २७ ॥ सफलमेव धनं धनिनार्जितं । तदिह संघसुजक्तिनियोजितं ॥ सकलतीर्थसमागमनांचितं । जिनवरेंद्रसुत्नक्तिपवित्रितं ॥ ए॥
भावज भव्यजनोने संसारसमुद्रथी तारनारो तथा कुगतिने निवारनारो मान्यो छे. तीर्थयात्रा करनारो माणस पण भावथीज तुरत मोक्ष मेळवे छे. ॥ २६ ॥ न्यायथीज धनने उपार्जन करनारो तथा निर्मल मनवाळो भव्यजीव भावथी शत्रुजय, रैवताचल, आयु तथा महान सम्मेतशिखर आदिक तीर्थोमा शुभ यात्रा करतोथको, अने भक्तिथी हमेशा जिनेश्वरप्रभुने पूजतोथको क्षणवारमा मुक्तिरूपी स्त्रीना शाश्वतां मुखने पामे छे. ॥२७॥ वळी जे भव्य माणसो चतुर्विध संघसहित तीर्थयात्रा करे छे, तेओने आ संसारसमुद्रथी तरीगयेलाज जाणवा. २८। आजगतमा संघनी उत्तम भक्तिमाटे उपयोगा लीधेलु, तथा सर्व तीर्थोनी यात्राथी शोमितुं थयेलं, तेमज जिनेश्वरमभुनी उत्तम भक्तिथी पवित्र थयेलु एवुज धनवाने उपार्जन करेलुं धन अहीं सफल (कहेवायछे.)।२९)
॥५४॥
For Private And Personal Use Only