________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailasagarsur Gyanmandir
पर्वमान
चरित्रम,
व्यापारतो मां समुपार्जयेव । प्रयत्नतो नौ तव बांधवाविव ॥ अव्यं विना ही तृणतुल्यतां व
इन् । नो मानमाप्नोति जनः कदाचित् ॥६॥राज्यसिंहवचनं निशम्य त-चांपसिंह शति तं जगा. एद
वथ ॥ मित्र सत्यवचनं त्वदीयकं । मह्यमेतदनिरोचते हितं ॥७॥ विचार्येति गतावेतौ । पुरी भद्रावती प्रति ॥ स्वीयखीयकुटुंबेन । सहितौ च शुन्नेऽहनि ॥७॥ मिलित्वा सुहृदोस्तत्र । वाणिज्य कुर्वतोस्तयोः ॥ कियान् कालो व्यतीतश्च । व्यार्जनैकचित्तयोः॥ ए॥
AUCREACHECACARKECRECRUST
___ अने (त्यां ) नमारा ते ( वर्धमान अने पद्मसिंह नामना ) बन्ने भाइओनीपेठे आपणे बन्ने प्रयत्नवाला व्यापारथी लक्ष्मी उपार्जन करीये. केमके द्रव्यविना तृणनी तुल्यताने धारण करनारो माणस अरेरे! कोइ पण वखते मान पामतो नथी. ॥६॥ एवी रीतर्नु राज्यसिंहनुं ते वचन सांभळीने चापसिंहे तेने कयु के, हे मित्र ! तमाएं कहेवू सत्य अने हितकारक छे, अने ते मने रुचे छे. ॥ ७ ॥ एम विचारीने तेओ बन्ने पोतपोताना कुटुंबसहित सारे दिवसे भद्रावती नगरीमां गया. ॥ ८॥ पछी
त्यो साथे मळीने व्यापार करता तथा द्रव्य उपार्जन करवामां एकमनवाग एवा ते चन्ने मित्रोनो केटलोक समय 15 व्यतीत थयो. ॥९॥
॥४
॥
For Private And Personal Use Only