________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kalansaarsur Gyarmandie
वर्धमान
चरित्रम्,
॥१
॥
पिता महोत्सवोऽकारि । निजवित्तानुसारतः ॥ स्वप्नानुसारतश्चके । वर्धमानाभिधानकं ॥ १७ ॥ वयसा वर्धमानोऽसौ । वर्धमानोऽनवद् पुतं ॥ कलानिः कलितो रम्यो । राकाचंग इवाभितः॥ ॥ १७ ॥ द्वितीयश्चापसिंदोऽस्य । तनयः समजायत ॥ तृतीयः पद्मसिंहाख्यः । पद्मस्वप्नेन सूचितः ॥१॥ पित्रा प्रमोदांकुरपूरितेन । क्रमेण पुत्राः परिणायितास्ते ॥ सुयौवना यौवनमंडिताभिः । सुमंडनाः कामितकन्यकालिः ॥ २०॥ चक्रिरे प्रतिदिनं त्रयोऽपि ते । सेवनं जिनपतेः प्रमोदतः ॥ मातृपितृशुजजक्तितत्पराः । श्रावकोरुगुणवृंदमंडिताः ॥११॥
त्यारे पिताए ( अमरसिंहे) पोताना द्रव्यने अनुसारे तेनो जन्मोत्सव कर्यो, तथा स्वप्नने अनुसारे तेनु वर्धमान नाम पाड्यु. ॥ १७ ॥ पछी वयथी वृद्धि पामता ते वर्धमान पुनमना मनोहर चंद्रनीपेठे तुरत सर्व कलासंपन्न थया. ॥ १८ ॥ त्यारबाद तेमने बीजो चापसिंह नामे पुत्र थयो, अने त्रीजो पद्मस्वप्नथी सूचित थयेलो पद्मसिंह नामे पुत्र थयो. ॥१९॥ पछी हर्षथी रोमांचित थयेला पिताए यौवनवयने पामेला तथा (आभूषणोबडे) शोभिता एवा ते त्रणे पुत्रोने यौवनवय. वाळी इच्छित कन्याओ साथे अनुक्रमे परणाव्या. ॥ २० ॥ श्रावकना उत्तम गुणसमूहथी शोभिता थयेला ते प्रणे हमेशा | हर्षथी जिनेश्वर प्रभुनु पूजन करता हता, तथा ( पोताना) मातापितानी उत्तम भक्तिमा तत्पर रहेता हता. ॥ २१॥
-LCACANCHECK
॥२२॥
For Private And Personal Use Only