________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarsur Gyanmandir
चरित्रम.
वर्षमान- यस्यांघ्रिपङ्कजनिरन्तरसुप्रसन्नात् । सम्यक् फलन्ति सुमनोरथवृक्षमालाः ॥ श्रीधर्ममूर्तिपदपद्मम॥१५०॥|PI
नोझहंसः । कल्याणसागरगुरुर्जयताकरित्र्याम् ॥ १०॥ पञ्चाणुवृतपालकः सकरुणः कल्पफुमानः सताम् । गांजीर्यादिगुणोज्ज्वलः शुभवतां श्रीजैनधर्मे मतिः॥के काल्ये समतादरः क्षितितले श्रीओशवंशे विनुः । श्रीमहालणगोत्रजो वरतरोऽभूत्सादिसिंहानिधः ॥ ११॥ तदीयपुत्रो इरपालनामा । देवाच नन्दोऽथ स पर्वतोऽभूत् ॥ वच्चुस्ततः श्रीअमरात्तु सिंहो । नाग्याधिकः कोटिकलाप्रवीणः ॥ १२ ॥
AKASHAIL
जेना चरणकमळना प्रसादथी हमेशा, मनोरथरूपी वृक्षनी माळा सारीरीतेफळे छे तथा श्रीधर्ममूर्तिसूरिजीना चरण कमलपर जे | हंसनी पेठे शोभे छे, एवा कल्याणसागरसूरि आ पृथ्वीमा जयवंता बों? 10॥ श्रावकना पांच अणुव्रत पाळनार, करुणावंत, गांभिर्य आदिक गुणोए करी उज्ज्वल, उत्तम माणसोने कल्पवृक्ष समान, जैनधर्मनी मतिवाळा, सुखदुःखमा सरखो आदर राखनारा, "ओश" नामना वंशमा नायकसमान, श्रीमान् लालण नामना गोत्रमा उत्पन्न थयेला साहिसिंह (सिहाजी-सिंघजी) नामना उत्तम श्रावक पृथ्वीपर हता. ।। ११ ।। तेमना पुत्र हरपाल, तेमना देवनंद, तेमना पर्वत, तेमना वच्छ तथा तेमना | भाग्यवंत अने क्रोडुं कळाओमा प्रविण अमरसिंह नामे पुत्र थया. ॥ १२ ।।
॥१५॥
For Private And Personal Use Only