SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagerul Gyanmandit चरित्रम्, वर्षमान-5 एवं प्रेरणयैष तस्य जगडोर्यथोऽथ संवत्सरे । एकांकर्तुशशांकसंपरि मिते (१६५१ ) ह्यादेशतः सूरितः ॥ शुक्के श्रावणसप्तमीशुभदिने सूरीश्वरैर्भावतः । श्रीमनिरमरायसागरवरैः संपूर्णतां प्रापिनः ॥३॥ ॥१३६॥ औदार्य च निरीक्ष्य यस्य जगमोरर्थिवजप्रीणनं । दुष्कालोकरणप्रसिजगडोः पूर्व श्रुतस्याथ तत् ॥ नामापीद जगज्जनस्मृतिपथं नागादतीवश्रुतं । जीयादेष जनप्रियश्च जगमुः श्रीवर्धमानांगजः ॥३०॥ लालणाद्योशगोत्रिणां । सर्वेषां सुखकारकं ॥'धनदं ह्यपरं चैनं । जगईं जगदुर्बुधाः ॥ ३ ॥ एवी रीते ते जगडुशाहनी प्रेरणाथी तथा आचार्य महाराज श्रीकल्याणसागरसूरीश्वरजीना हुकमथी विक्रम संवत् शोलसो एकाणुना ( १६९१ ) श्रावण शुद सातमना शुभ दिवसे श्रीमान् अमरसागरसूरीश्वरजीए भावपूर्वक आ ग्रंथ संपूर्ण कर्यो छे. ॥ ३७॥ जे आ जगडुशाहनुं याचकोना समूहोने खुशी करनारं उदारपणुं जोइने दुष्काळमांगी ( लोकोने ) उगारनारा पूर्वे थयेला प्रसिद्ध एवा जगदशाहनु अत्यंत प्रसिद्ध एवं नाम पण जगतना लोकोने स्मरणमा आब्युं नही, एवा आ श्रीमान् वर्धमानशाहना लोकप्रिय पुत्र जगडुशाह जयवंता वर्तो ? ॥ ३८ ॥ लालण आदिक गोत्रवाळा सर्व ओशवाळोने सुख आपनारा एवा आ जगडुशाहने डाह्या माणसो खरेखर वीजा कुबेर सरखा कहेवा लाग्या. ॥ ३९ ॥ For Private And Personal Use Only
SR No.020877
Book TitleVardhaman Padmasinh Shreshthi Charitam
Original Sutra AuthorN/A
AuthorAmarsagarsuri
PublisherShravak Hiralal Hansraj
Publication Year1924
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy