________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Sh Kallassagarsur Gyanmandir
है चरित्रम्,
वर्धमान वीक्ष्य तत्राद्जुतां सर्वा। शिपकर्मेकवार्णकां ॥मन्वाने कारकं तस्य । जुवि धन्यतमं च तौ॥३१॥
ततस्तो शुभभावेन । जीर्णोकारं योरपि ॥ मुद्रिकापंचलःश्च । चक्रतुर्जिनगेहयोः ॥ ३ ॥ ११२५॥
मंत्रीशवस्तुपालस्य । तेजपालान्वितस्य च ॥ तथैव विमलस्यापि । कीर्तिस्तंभनिने उत्ने ॥ ३३ ॥ अर्बुदाचलशृंगोरु-मुकुटे जिनमंदिरे ॥ तावेतौ परमानंदं । वीक्षमाणौ मुहर्मुहुः ॥३४॥ युग्मं ॥ ततः समुनीर्य नगेंद्रतस्तौ । सम्मेतशैलानिधतीर्थमेतौ ॥ जिनालिमोक्षाधिगमातिपूतं । सुपुर्लभ नव्यमभव्यर्बुदैः ॥ ३५ ॥
तेमां कारिगिरीना सर्व प्रकारना अद्भुत नमुनाने जोइने ते मंदिरना बनावनारने ते बन्ने पृथ्वीमा अति धन्य मानवा * लाग्या. ॥ ३१ ॥ त्यारपछी ते बॅन्ने भाइओए शुभ भाववडे ते बन्ने जिनमंदिरोनो पण पांच लाख मुद्रिका खरचीने जीर्णो
द्धार कर्यो. ।। ३२ ॥ तेजपाल सहित मंत्रीश्वर वस्तुपालना तेमज विमलशाहना पण कीर्तिना स्तंभ एवां अने अर्बुदाचलना ४ शिखरना मनोहर मुकुटरूप एवां ते बन्ने जिनमंदिरोने ते बन्ने भाइओ वारंवार जोता थका परम आनंद पाम्या. ॥ ३३ ॥
॥३४॥ त्यारवाद बन्ने भाइओ ते पर्वतथी ( अर्बुदाचलथी) उतरीने जिनश्रेणिनी मोक्षपातिथी अति पवित्र ए अने अभ2 व्योना समूहे अति दुर्लभ ए, सुंदर सम्मेतशैल नामनु जे तीर्थ ते प्रत्ये गया. ॥ ३५ ॥
॥१२५॥
For Private And Personal Use Only