________________
Shri Mahavir Jain Aradhana Kendra
वर्षमान११६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रविधाय योगरूपं । दत्तं किल दर्शनं त्वयास्माकं ॥ तव कृपयैव सदैवा-वयोः सुखं सर्वतो मिलितं ॥ ७० ॥ इति वितत्य नुतिं नतितत्परौ । प्रमुदितौ च तदीयपदोस्तदा ॥ कृतिपरौ बत बंधुरबांधवावथगतौ किल तौ पटमंदिरं ॥ ७१ ॥ अतिविभासुरसुरविजित्वरं । किल विधाय मुदा निजरूपकं ॥ प्रकटमेव ततो निशि सामरी । बत समादिशतिस्म तयोरथ ॥ ७२ ॥ वत्सावहं प्रसन्नास्मि । युवयोर्ज क्तिदर्शनात् ॥ पूर्वजार्पितवाकूपाशैः । सदैवात्र नियंत्रिता ॥ ७३ ॥
बळी तमोए योगिराजनुं रूप लेइने अमोने खरेखर दर्शन दीधुं हतुं, तमारी कृपाथीज हमेशां अमने बधी जगोए मुख मल्यं ।। ७० ।। आधी रीते तेना चरणमा नमन करवामां परायण एवा तेओ बन्ने स्तुति करीने हर्षित थयेला (सत् ) - त्यां परायण तथा सुंदर एवा ते बन्ने भाइओ पोताना तंबूमां गया. ॥ ७१ ॥ त्यारपछी रात्रिमां ते (कालिका) देवी अति तेजस्वी एवा सूर्यना तेजने पण पराभव करना है पोतानुं खरेखर स्वरूप प्रगट करीने हर्षथी ते बन्नेने कहेवा लागी के, || ७२ || हे वत्सो ! तमारी भक्ति जोवाथी अने अहिं तमारा पूर्वज ( लालण ) ने आपेलां वचनरूपी पासथी हमेशांज बंधायेली हुं तमारा बन्ने उपर प्रसन्न यह छु. ॥ ७३ ॥
For Private And Personal Use Only
चरित्रम्,
॥ ११६॥