________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagerul Gyanmandit
पर्धमान
- योगिरूपममरी विकुळ सा । कालिका किल तयोः सहायदा ॥ सर्वदास्ति वरदानयंत्रिता । पूर्व- चरित्रम्
जप्रवरलालणार्चिता ॥७॥ वर्धमानस्ततोऽपृछत् । सूरीणां क्रमयोर्नतः ॥ नगवन् योगिनाथोऽ-15 ॥११३॥
सौ। क इति मम कथ्यतां ॥ ५९ ॥ निवेदयामासुरिमे मुनीश्वरा । अपि श्रुतझानसमुद्रपारगाः ॥ वृत्तं समस्तं च तदीयपूर्वजो-रुलालणस्याथ सविस्तरं तयोः ॥ ६० ॥ इति निशम्य मुनीशनिवे. दितं । प्रमुदितौ निजपूर्वजवृत्तकं ॥ पुलकितौ किल सुरिपदांबुजा-नतिपरौ वदतःस्म च बांधवौ।६।।
कारण के तेमना पूर्वज एवा उत्तम लालणथी पूजाएली अने वरदान देवाथी बंधायेली ते कालिका देवी खरेखर योगीनुं रूप धारण करीने तेश्रो बन्नेने हमेशा सहाय करनारी थइ छे. ॥ ५८ ।। त्यारबाद ते सूरीश्वर श्रीकल्याणसागरजीना चरणोमां नमेला वर्षमानशेठ पूछवा लाग्या के हे भगवन् ! ते योगिराज कोण हता? ते कृपा करी मने कहो? । ५९ ॥ त्यारे श्रुतज्ञानरूपी समुद्रने पार पामेला आ श्री कल्याणसागर मुनीश्वरे पण तेओना पूर्वज एवा उत्तम लालणनु सपळु वृत्तांत विस्तार सहित ते वनेने कही संभळाव्यु.॥६० ॥ एवी रीते मुनीश्वरे कहेलु पोताना पूर्वजनुं वृत्तांत सांभळीने खरेखर हर्षित
॥११३॥ थयेला अने रोमांचित थयेला ते बन्ने भाइओ सूरीश्वरना चरणोमा नमस्कार करता छता कहेवा लाग्या के, ।। ६१ ॥
ANCHORCHACHUSIAS
ॐॐॐॐॐ535
For Private And Personal Use Only