________________
Shri Mahavir Jain Aradhana Kendra
वर्धमान॥१०८॥
*%%%%
অ
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इति निशम्य सुधामधुरं वचः । प्रमुदितो गदितं निजबंधुना ॥ यवददेष हितं वचनं हि वो । निजकुटुंब सुरक्षणकांक्षिणां ॥ ३५ ॥ अथ तौ चातरौ प्रातः । प्रयाणाय कृतत्वरौ ॥ नागनाबंदिरे प्राप्तौ । कुटुंबेन युतौ ततः ॥ ३६ ॥ सहस्राण्यथ चत्वारि । ह्योशज्ञातीयदेहिनां ॥ निर्गतानि तदा साकं । ताभ्यां मुक्त्वा पुरं ह्यदः ॥ ३७ ॥ वस्त्रालंकारपात्रादि । निखिलं गेवस्तुकं ॥ ते समारोयानेषु । गता जडावतीं पुरीं ॥ ३८ ॥ तमाता चापसिंहश्च । नेणसिंहोऽपि नागमः ॥ अष्टशतौशज्ञातीयां-गिभिः सार्धमिद स्थितौ ॥ ३५ ॥
एत्री रीते पोताना भाइए कलां अमृत सरखां मधुर वचनने सांभळीने हर्षित थयेला ते पद्मसिंहशाहे क के आपणा कुटुंबना रक्षणनी इच्छावाळा एवा जे तमो तेओनुं आ वचन खरोखर हितकारी छे ।। ३५ ।। पछी ते वने भाइओ प्रमाण माटे उतावळ करीने प्रभाते कुटुंब सहित त्यांथी नागना बंदरमां आव्या. || ३६ || ते वखते तेओनी साधे आ नवानगरने छोडीने ओशवाल ज्ञातिना चार हजार माणसो निकल्या. ।। ३७ ।। तेओ सघळा वस्त्र, आभूषण, पात्र, आदिक सघळी घरवखरी वहाणोमां चडावी भद्रावती नगरीए गया. ॥ ३८ ॥ परंतु तेओना भाइ चांपसीशाह तथा नागडा गोत्रवाळा ने शीशाह पण ओशवाल ज्ञातिना आउसो माणसोनी साथे अहीं नवानगरमांज रह्या ॥ ३९ ॥
For Private And Personal Use Only
चरित्रम्.
॥१०७॥